पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८० आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [ ५ पञ्चमाध्याये - इत्थंविदां गृहस्थानमरण्यैवासिनां च समानमात्फलेच सत्यर- ण्यैवासिनां विद्यानर्थक्यं प्राप्तम् । तथाच श्रुतिविरोधः | " न तत्र दक्षिणा यन्ति नाविद्वांसस्तपस्विनः " इति । स एनमविदितो न भुनक्ति" इति च विरुद्धम् । न । आभूतसंप्लवस्थानस्यामृतत्वेन विवक्षितत्वात् । । तत्रैवोक्तं पौराणिकै:--" आभूतसंपूवं स्थानममृतत्वं हि भाप्यते " इति । यच्चाऽऽत्य- न्तिकममृतत्वं तदपेक्षया न तत्र दक्षिणा यॅन्ति स एनमविदितो न भुनक्ती- त्याद्याः श्रुतय इत्यतो न विरोधः । न च पुनरावर्तत इतीमं मानवमावर्ते नाss. वर्तन्त इत्यादिश्रुतिविरोध इति चेत् । न । इमं मानवमिति विशेषणात्तेपामिह न पुनरावृत्तिरस्तीति च । यदि होकान्तेनैव नाऽऽवर्तेराममं मानवमिहेति च विशेषण. मनर्थकं स्यात् । इममिहेत्याक्कृतिमात्रमुच्यत इति चेत् । न । अनावृत्तिशब्देनैव नित्यानावृत्त्यर्थस्य प्रतीतत्वादाकृतिकल्पनांऽनर्थिका । अत इममिति च विशेषणार्थवत्त्वायान्यत्राऽऽवृत्तिः कल्पनीया । न च सदेकमेवाद्वितीपमित्येवं प्रत्ययवतां मूर्धन्यया नाड्या चिंरादिमार्गेण गमनम् । “ब्रह्मैव सन्ब्रह्माप्येति” | " तस्मात्तत्सर्वमभवत् न तस्य प्राणा उत्क्रामन्ति । अत्रैव समर्कली- यन्ते ” इत्यादिश्रुतिशतेभ्यः॑ः । " यत्र प्रजाः कामयमाना आश्रमधर्मम।त्रमार्गद्वारेणामृतत्वमूर्खरेतसामुक्तमाक्षिपति- इत्थंविदा मिति । तेषां विद्यानर्थक् मिष्टमेवेत्याशङ्कयाऽऽह-तथा चेति । स परमात्मा स्वयमज्ञातः सन्नेनमधि- कारिणमपवर्गप्रदानेन न पालयतीति च वाक्यं विधामन्तरेणामृतत्वं ब्रुतो विरुद्ध मि त्यर्थः । ऊर्ध्वरेतसाम्मृतत्वस्याऽऽपेक्षिकत्वात्तत्र विद्या नर्थक्यमेवेति परिहरति-~-नाऽऽयू तेति । आपेक्षिकममृतत्वमित्यत्र प्रमाणमाह -- तत्रैवेति मुक्तिभाजो न भवन्तीत्युक्तं तत्रैव तत्संनिधाविति यावत् । कथं तर्हि यथोक्तश्रुति- विरोधसमाधिरित्याशङ्कयाऽऽह -- यच्चेति । आदिशब्दस्तमेत्रं विद्वानमृत इह भव- तीत्यादिश्रुतिसंग्रहार्थः । आपेक्षिका मृतत्वे श्रुतिविरोधो न शक्यते परिहर्तुमिति शङ्कते- न चेति । आदिशब्दस्तेषामिह न पुनरावृत्तिरित्या दिवाक्यसंग्रहार्थः । इममिहेति विशेषणावष्टम्भेन निराचष्टे– नेत्यादिना । तदेव व्यतिरेकमुखेन (ण) विशदयति — यदीति । सर्वकल्पेषु श्रुतेरे तादृशस्वादिन मिहेतिपय सामान्येन सर्वकल्पविषये विशे षणानर्थक्यं दुर्बारमित्युत्तरमाह - नानावृत्तीति | विधान्तरेण विशेषणार्थसंभवे फलि- इति । यस्मिन्कले ब्रह्मलोकप्राप्तिस्तस्मात् कल्पान्तरमन्यत्रेत्युक्तम् । तमाह -- अत १ ख. ग. ट. ड. ण. 'यवित्रा' | २क. ण. तत्त्वे फ | ञ तत्कलत्वे च । ३ ख. ग. ञ. ट. ण. ॰ण्यनिवा' | ४ गट यान्ति । ५ ग यान्ति । ६ ख. ग. ञ ट ठ, ड. °न्त इमं । ७ व. ङ. ढ, ण. °ना निरथि |८ व. ङ. च. ठ ड ढ ण 'वनीय | ९ ङ. ढ. °भ्यः | त° |