पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

61 दशमः खण्ड: १०] 3 छान्दोग्योपनिषत् | २८१ ऊर्ध्वरेत्तसामाश्रमधर्ममात्रनिष्ठा नाममृतत्व मापेक्षिकमुपक्षिप्तं संप्रति तेषामेव साक्षात्कृतब्रह्मत- वानामात्यन्तिकममृतत्वं ग्वतिनिरपेक्षं सिध्यतीत्याह——न चेति । तेषां गयादिनिरपेक्ष मायन्तिकममृतत्वं भवतीत्यत्र प्रमाणमाह – ब्रह्मैचेति । ननु जस्माज्जीवादुच्चिक्रमिषोः प्राणा नोत्क्रामन्ति सदैव गच्छन्त छन्तीत्ये यमर्थः कल्प्यत इति चेत् । न । अत्रैव समवेलीयन्त इति विशेषणानर्थक्यात् । सर्वे प्राणा अनूत्क्रामन्तीति च प्राणैर्गमनस्य प्राप्तृत्वात् । तस्मादुत्क्रामन्तीत्यनारा-- वैश | यदाऽपि मोक्षस्य संसारगतिवैलक्षण्यात्प्राणानां जीवेन सहाऽऽगमनमाश- जन्य तस्मान्नोत्क्रामन्तीत्युच्यते तदाऽप्यत्रैव समवैलीयन्त इति विशेषणमनर्थ कं 20125 स्यात् । न तस्मात्प्राणा उत्क्रामन्तीति माध्यंदिन श्रुतिमनुसृत्य न तस्येत्यादिकाण्यश्रुतिरपि नेत. व्पेति शङ्कतै–ननु तस्मादिति । वाक्यशेषविरोधान्नैत्रमिति दूत- नात्रेति | श्रुय. न्तरालोचनायामपि न स्त्रयूपकल्पनेच्या सर्वे प्राणा इति प्राणैः सह जीवस्येति शेषः । संसारदशायां प्राणैः सह विज्ञानात्मनो गमनेऽपि मोक्षे नास्ति प्राणानां जीवेन सह गगनमित्याशङ्कायां न तस्मादित्यादिवाक्पमित्याशङ्कयाऽऽह-यदाऽपीति । ६ . न च प्राणैर्वियुक्तस्य गतिरुपपद्यते जीवत्वं वा । सर्वगतत्वात्सदात्मने निबयवत्वात्माणसंवन्धयात्रसेव ह्यग्निविस्फुलिङ्गबज्जीवत्वभेदकारणमित्यतस्त- द्वियोगे जीवत्वं गतिर्वा नै शक्या परिकल यितुं श्रुतयश्चेत्नमाणम् | न सतोड. रवयवः स्फुटितो जीवाख्यः सद्रूपं छिद्रीकुर्वन्गच्छतीति शक्यं कल्परितुम् । तस्मात् “ तयोर्ध्वमायन्नमृतत्वमेति" इति सगुणब्रह्मोपासकस्य प्राणः सह नाड्या गमनं सापेक्षमेप चामृतत्वं न साक्षान्मोक्ष इति गभ्यते । जिता पूस्त दैरं मदीयं सरः विशेषणात् । 66 " तदपरा " ८८ इत्याद्युक्त्वा तेषामेवैष ब्रह्मलोकः " इति भवतु प्राणानामत्रैव समर्थौलयस्तथाऽपि जीवस्य गमनायत्तममृतत्त्रभित्याशङ्कयाऽऽह- न चेति | कस्मिन्नहमुस्कान्त उत्क्रान्तो भविष्यामि | कस्मिन्त्रा प्रतिष्ठित प्रतिष्ठास्यामिति । स प्राणमसृजतेति श्रुतेरिति शेष: । किंच प्राणैर्वियुक्तस्य चिदात्मनो जीवत्वं नोपपद्यते प्राणोपाधिकस्यैव तस्य जीवशब्दवाच्यत्वादित्याह – जीवत्वं चेति । उक्तमय समर्थयते - सर्वगतत्वादिति । चिदात्मा हि कलनायामधिष्ठाने सति येतो निर्मागं

  • ऐसे मण्डस्तेन पूर्णमैरं मदीयं तदुपयोगिनां मदकरं हर्षोत्पादकम् ।

१ ग. घ. ङ. ट. 'त्यर्थः | २ व. ङ. च. ठ ड ढ. 'वनीय' | ३ घ. ङ. च. ञ उ. ड ढ ण. 'चनीय' । ४ ग. 'ते । त' । ५. नैव । ६ ख. ञ. 'होडण्वव' । ७ स छ. ञ. ण. 'वनय' 1 ८ ख. छ. प. स्मिन्बई | ९ क. छ. ट. ह्यतो ।