पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८२ आनन्द गिरिकृतटी का संचलितशांकरभाष्यसमैता- [५ पञ्चमाण्याये- सर्वेस्याऽऽत्मा तस्मादग्नेर्विस्फुलिङ्गज्जीवत्वाख्यभेदसंपादनं तस्य प्राणसंबन्धमात्रमेवेति वैदि- कानां प्रसिद्धम् । तथा च प्राणवियोगे चिदात्मनो जीवत्वं गतिर्वा न शक्यते कल्पयितुम् । तस्मात्पूर्णत्वादिप्रतिपादकश्रुतीनां प्रमाणत्वादित्यर्थः । सदात्मनः सर्वमतस्य जीवाख्यभेदक- रणं न प्राणोपाधिकृतं किं तु स्वत एव तस्यांशो जीवस्तथा चाग्निविरफुलिङ्गवत्तस्य गत्यु - पपत्तिरित्याशङ्कयाऽऽहन चेति । निष्कलं निष्क्रियं शान्तमित्यादिश्रुतेरिति शेष: । प्रकरणार्थमुपसंहरति—तस्मदिति । निर्गुणब्रह्मविदाम त्यन्तिकामृतत्वस्य गमनादिनिरपेक्ष त्यादिति बाबत् । सगुणब्रह्मोपासकस्य सापेक्षममृतस्त्रमित्यत्र विशेषणश्रुतिमनुकूलयति- तदपराजितैति । आदिपदेन तदश्वत्थः सोमसवन इत्यादि गृह्यते । तेषामेव ब्रह्मविदामेष पूर्वोक्तविशेषगुणो ब्रह्मणः सत्याख्यस्य लोको नान्यैषामकृतात्मना मिति विशेषदर्शनादमृतत्वं तेषां तल्लोकनिवासिभिः समं सापेक्षमेवेति निर्धारितमित्यर्थः । अतः पञ्चाग्निविदो गृहस्था ये चेमैडरण्ये वानप्रस्था: परिव्राजकाच सह नैष्ठिकब्रह्मचारिभिः श्रद्धा तप इत्येवमायुपासते श्रद्दधानास्तपस्विनश्चेत्यर्थः । उपासनशब्दस्तात्पर्यार्थः । इष्टापूर्ते दत्तमित्युपासत इति यत् । श्रुत्यन्तराद्ये च सत्यं ब्रह्म हिरण्यख्यमुपासते ते सर्वेऽचिमर्चिरभिमानिनीं देवतामाभ- संभवन्ति प्रतिपद्यन्ते । समानमन्यच्चतुर्थंगतिव्याख्यानेन । एष देवयानः पन्था व्याख्यातः सत्यलोकावसानो नाण्डाद्वहिः । यदन्तरा पितरं मातरं च " इति मन्त्रवर्णात् ॥ १ ॥ २ ॥ २ ऊर्ध्वरेतसामाश्रम्,मात्रनिष्ठानामपि ब्रह्मलोको लभ्यते गृहस्थानां पुनर्विदुषामेवैत्युपपाद्य प्रकृतश्रुतिव्याख्यानमनुवर्तयति-अत इति । पूर्वोत्तपरिशेष्यादिवशादिति यावत् । परिव्राजकाश्चेःयमुख्यसंन्यासिनस्त्रिदण्डिनो गृह्यन्ते मुख्यसंन्यासिनां ब्रह्मसंस्थोऽमृतःचमेतीति पृथक्कृतत्वात् । श्रद्धां सत्यमित्युपासत इति श्रुन्तरम् | पञ्चाग्निविशे गृहस्था: स्वाश्रम- मात्रप्रवणा ऊर्ध्वरैतसः सत्यब्रह्मो पासकाश्चोभये सर्वशब्देनोच्यन्ते । चतुर्थे यदुपको- सलविद्यायां गतिव्याख्यानसतिवृत्तं तेन समानसर्चिषोऽहरिव्या दिवाक्यव्याख्यानं तथा चू तन्न पृथ् कर्तव्यमिव्याह- समानमिति | उत्तरमार्गव्याख्यानमुपसंहरति - एप इति । देव- यानेन पथा बहिरण्ड द्वयवस्थितं ब्रह्म गन्तव्यमित्येके तान्प्रत्याह- - नाण्ड | दिति । तत्र हेतु. माह- यदन्तरेति । पितरं द्युलोकं मातरं च पृथिवीं मध्ये ये द्वे सृती अशृ॒णव॑ ताभ्यामि- दं विश्वं कर्मज्ञानाधिकृतं गच्छति न चाण्डाद्वाहिरस्तिमित्यर्थः ॥ १ ॥ २ ॥ १ य. ण. ‘तुे ग’ । २ क. ‘कोरील’ ।