पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशमः खण्डः १० 1 छान्दोग्योपनिषत् । स्मिञ्जन्मनि सर्वाणि क्षीयन्ते कर्माशयस्यैकभविकत्वादित्याशङ्कयाऽऽह- - न चेति । ऐकभविकन्यायस्योपरिष्टान्निराकरिष्यमःणत्वादित्यर्थः । इतश्च शेषकर्मसिद्धिरित्याह- ब्रह्महत्यादेवेति । श्वसूकरखरोष्ण मिलादिस्मरणम् । घृतभाण्डस्नेहशेष यद्भुक्तस्यैव कर्मणः शेषात्पुनरावृत्तिर्भविष्यतयत आह -- स्थावरादीति । शेषकर्मसिद्धौ हेत्वन्तर- माह — गर्भभूतानामिति । फर्मशेषसद्भावमुपसंहरति -- तस्मादिति । एकस्यापि क णोऽनेकजन्महेतुत्वं तच्छब्दार्थः । - यत्तु कैश्चिदुच्यते सर्वकर्माश्रयोपमर्दैन मायणे कर्मणां जन्मारम्भकत्वम् । तत्र कानिचित्कर्माण्यनारम्भकत्वेनैव तिष्ठन्ति कानिचिजन्मांऽऽरभन्त इति नोपपद्यते । मरणस्य सर्वकर्माभिव्यञ्चकत्वात्स्वगोचराभिव्यञ्जक्रमदपिवादति । तदसत् | सर्वस्य सर्वात्मकत्वाभ्युपगमात् । न हि सर्वस्य सर्वात्मकत्वे देशका- लनिमित्तात्रैरुद्धत्वात्सर्वात्मनोपमर्दः कस्यचित्कचिदभिव्यक्तिर्वा सर्वात्मनो- पपद्यते । तथा कर्मणामपि साश्रयाणां भवेत् | यथा च पूर्वानुभूतमनुष्यमयू- रमर्कटादिजम्माभिसंस्कृता विरुद्धानेकवासना मर्कटत्यमापन (ण) कर्मणा सर्कटर्जन्माऽऽरभमाणेन नोपद्यन्ते तथा कर्मापयप्यन्यजन्ममाप्ति निमित्तानि नोप- मृयन्त इति युक्तम् । यदि हि सर्वाः पूर्वजन्मानुभववासना उपमृरन्मर्कटज न्मनिमित्तेन कर्मणा मर्कटजन्मन्यारब्धे मर्कटस्य जातमात्रस्य मातुः शाख। याः शाखान्तरगमने मातुरुदर संलग्नत्वादिकौशलं न प्राप्नोति । इद्द जन्मन्यनभ्यरत- वक्तुम् । त्वात् । न चातीतानन्तरजन्माने मर्कटत्वमेवाऽऽसीत्तस्येति शक्यं विद्याकर्मणी समन्वारभेते पूर्वमा च " इति श्रुतेः । तस्माद्वासनावन्नाशेषकर्मो पमर्द इति शेषकर्मसंभवः । यत एवं तस्माच्छेपेणोपभुक्ताकर्मणः संसार उप पद्यत इति न कश्चिद्विरोधः । (6 तं मतान्तरमुत्थापयति — यत्त्विति । यावत्प्रवृत्तफलं कर्म नक्षीयते तावत्प्रवृत्तिम तिबन्धादन्यानि कर्माणि स्वफलं नाऽऽरभन्ते | मरणकाले तु प्रतिबन्धकाभावात्सर्वकर्मा श्रयसंघातोपमर्देन तेषामुत्तरशरीरारम्भकत्वमविरुद्धमित्यर्थः । तथाऽपि कथं शेषकर्नस- आह -तत्रेति । अनारब्धकर्मणां द्भावासिद्धिरित्यत सतीति यावत् । प्रायणकाले यानि कर्माण्यभिव्यक्तानि रेषां तु न शरीरारम्भकत्वमिति दूषयति -- तदसदिति | मधुब्राह्मणोक्न न्यायेन सर्वेषामुत्तर शरीरारम्भको तान्येवोत्तरशरीरारम्भकाणीत- १ क. ङ. च. द. °न्मान्तरमार २ ग. व. ट ठ ड ढ. 'वरुद्ध ३ घ.. ढ ण. "पि स्वा' । ४ च. द. ण णां च भ' ।५ ङ.. 'केक' । ६ ६. ङ. च. ढ ण, जन्म प्रा१° । ७ ग.ट. ड. पूर्धनु । च. ठ. 'नुभूना । ९ क. ग. ङ. च. ट. ड. द. पड़ता ।