पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८८ आनन्द गिरिकृतटीकासंवलितशांकरभाष्यसमेता- [५ पञ्चमाध्याये- । सर्वस्य सर्वात्मकत्वाङ्गीकारादेहस्यापि तथात्वान्न सर्वात्मनोपमर्दोपपत्तिरित्यर्थः । उक्तमर्थमु पपादयितुं सामान्यन्यायमाह -- न हीति | सबै सर्वस्य कारणं कार्य चेति न्यायेन सर्वस्य सर्वात्मकत्त्रे स्थिते सति कस्यचित्क्कचित्सर्वात्मनोपमर्दस्तथाऽभिव्यक्तिर्वा नोपपद्यते । प्रती- यमानोपमदिर्देशविशेषादिकृतत्वादित्यर्थः । उक्तन्यायं प्रकृते योजयति तथेति । इतश्च कर्मशेषः संभवतीति क्रमवत्तायां दृष्टान्तमःह – यथा चेति । पूर्वं क्रमेणानुभृतानि यानि मनुष्यौदिजन्मानि तैरभिसंस्कृताः संपादिता विरुद्धा या भूयस्यो वासनास्तज्जातिविशेषमा पकेन(ण) कर्मणा तस्मिन्नारम्यमाणेन निरुव्यन्त इत्यर्थः । दान्तिकमाह -तथेति । दृष्टान्तं विवृणोति-यदि हीति । व्यवहितत्रासोच्छेदेऽपि नाव्यवहितदेशोच्छियो तथा चानन्तरजन्मोत्थव।सन।स। मर्थ्यान्मर्कटशिशोर्यथोक्त कौशलनविरुद्धमित्याशङ्कयाऽऽह- चेति । किंच पूर्वप्रज्ञा चेत्यविशेषेण पूर्वजन्मार्जितवासना जीवमनुगच्छतीति श्रवणादव- हि पूर्वजन्मवासनैव तम॒न्वेतीति न शक्यं विशेषतो वक्तुमित्याह तं विद्येति । दृष्टन्तमु, पपाद्य दान्तिकं निगमयति – तस्मादिति । शेषकर्मसद्भावे फलितमाह - यत इति । उपभक्ताकर्मणः शेषेणेति संबन्धः । कचिदिति । श्रौतो वा स्मार्ती वा यौक्तिको वा लकिको वेत्यर्थः । - न कोऽसावध्वा यं प्रति निवर्तन्त इत्युच्यते । यथेतं यथागवं निवर्तन्ते । ननु मासेभ्यः पितृलोकं पितृलोकादाकाशमाकाशचन्द्रमसमिति गमनक्रम उक्तो न तथा निवृत्तिः । किं ताकाशाद्वायुमित्यादि, कथं यथेतमित्युच्यते । नैष दोषः । आकाशप्राप्तैस्तुल्यत्वात्पृथिवीमाप्तेश्च । न चात्र यथेतमेवेति नियमोड - नेवंविधमपि निवर्तन्ते पुनर्निवर्तन्त इति तु नियमः । अत उप- लक्षणार्यमेतद्यथेतमिति । अतो भौतिकमाकाशं तावत्प्रतिपद्यन्ते । यास्तेषां चन्द्रमण्डले शरीरारम्भिका आप आसंस्तास्तेषां तत्रोपभोगनिमित्तानां कर्मणां क्षत्रे विलीयन्ते । घृ॒तसंस्थानमिवाग्निसंयोगे ता विलीना अन्तरिक्षस्था आका- शभूताइव सक्ष्मा भवन्ति ता अन्तरिक्षाद्वायुवन्ति । वायुप्रतिष्ठा वायुभूता इत्तश्चामुक्तश्श्रोह्यमानास्ताभिः सह क्षीणकर्मा वायुभूती भवति । वायुभूत्वा ताभिः सदैव धूमां भवति । धूपो भूत्वाऽभ्रमरणमात्ररूपो भवति ॥ ५ ॥ एतमेशध्यानमिति मकृतमध्वानं प्रश्नपूर्वकं विशदति - कोऽसावित्यादिना । १ ग. उ. वादीनि ज' । २ क. ग. छ. पयुक्ता | ३ ग घ ङ च ट ठ. त्याचा क° | ४ ख. ग. ञ, इ. 'भविष्ठा वा ।