पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९० आनन्दगिरिकृतटीका संवलितशांकरभाष्यसमेता-[५ पञ्चमाध्यायें- भक्षिताश्चान्यैः । तेऽप्यन्यैरित्येप्रकाराः परिवर्तेरन । कदाचिदभक्ष्येषु स्थावरेषु जातास्तत्रैव शुष्येरन् | भक्ष्येष्वपि स्थावरेषु जातानां रेत: सिग्देहसंबन्धी दुर्लभ एवं बहुत्वात्स्थावराणामित्यतो दुनिष्क्रमणत्वम् । निर्दिश्यन्ते । E उन्नतेषु समुद्रादिव्यतिरिक्तेषु प्रदेशे ध्वति यावत् । त इत्यनुशायिनो इहेति पृथिवी कथ्यते | कथमरिमन्त्राक्ये बहुवचनानुशायिनां बहुक्या निर्देशः कृतस्त- त्राऽऽह क्षीणकर्मणामिति । कथं तर्हि मेघो भूःचा प्रवर्षतीत्यादा वैकवचन निर्देशस्त. त्राऽऽह – मेघादिष्विति । ये पूर्वे मेघाइयो नभोन्तारतेषु प्रत्येकममिमानिदेवतानामेक- रूपत्वात्तदुपश्लिष्टानागनुशयिनामध्येकत्रचनेन निर्देशो युक्त इत्यर्थः । अतो वै खल्चित्या. दिवाक्यं व्याचष्टे–यस्मादिति । अनुशयितां दुःशकं नि सरणमित्युक्तं प्रपञ्चयत - त इत्यादिना | मकरादिभिर्मक्षितानामनुशायिनां तेभ्यस्लमान जातीयत्वेन समुद्रयो भवि- घ्यतीति चेन्नेत्याह-तेऽपीति | मकरदोऽपि जलचारिभिरन्यैर्मक्षन्ते तथा च समुद्र पतितानामनु॑शथिनां तत्रैव लपः स्यादित्यर्थः । नन्वेवमनुशनिः समुद्रे लौना नै ततः पुनः रुद्धर्तुं शक्न्ते तथा च कृतविनाशः स्यादित्य शङ्कयाऽऽहं- जलधरैरिति । समुद्र म्भो- भिरिति तृतीया सहार्थे । तर्हि सर्प भुक्तानामनुशायिनां तःसगानजातीयदेहभोगः स्यादिति चेन्नेत्याह - भक्षिताश्चेति । यस्तर्हि सर्पदयो भक्ष्यन्ते तेभ्यस्तत्समानजातीय- त्वेनानुशयिन।मुद्भवः स्य.दिति चेनेसाह तेति । तथापि यथोक्तरीत्या परिवर्त- नात्ते रेत: सिग्योगमपि यदा कदाचिःप्रपद्येन्निति चेन्नेत्याह- कदाचिदिति । तथाऽपि भेषु जातानां रेत:सिग्योगः सुलभ: स्यादिति चेन्नेत्याह-भक्ष्येष्वपीति | इतिशब्दो यच्छब्देन पूर्वेण संबध्यते । १० १२ - अथवाऽतोऽस्माद्ब्रीदियवादिभावादुर्निमपतरं दुर्निर्गरम् । दुनिं- पैंतरमिति तकार एको लुप्तो द्रष्टव्यः | श्रीहियवादिभावो दुर्निष्पप- तस्तस्मादपि दुर्निष्पताद्रेतःसिग्देहसंबन्धो यस्मादूर्ध्वरेतोनिर्वाः पुंस्त्वरहितैः स्थविरैर्वा इत्यर्थः । दुनिष्पपततर भक्षिता १७ शीर्यो । अनेकत्वादन्नादानाम् } कदाचित्काकतालीयवृत्या अन्तराले रेत:- १ क. ग. ठ. 'नुशावि | २ क. ग. ञ. ट. नुशा°ि ३ क. ख. ग. ञ. ट. ण. 'नुशायि' । ४ क. ग. छ. ञ. ट. 'नुशायि । ५ क. ग. ञ ट . नुशायि । ६ ख. छ. ञ. ण. हे । ७.गड. (नुशायें। ८.क. गठ. 'नुशायि । १ ख. छ. ञ. प. नपु° । १० ख. छ. ञ. ग. दिन्यत आह्व् | ११ क गट. 'नुशायि' । १२ ख. छ. ञ. ण. यैहिं १३ क.ट. 'नुशार्थि' । १४ ६. ग. व: च. टट. ण. "मनत | १५ ख. व. ठ. पततर° ३ १३ ख. च. ञ. 'ले' विशी १७ स. ग.व. ङ. ञ ट ठ. ढ. ण लीयेन रे । १४ क. ● अन्याये रे° |