पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशमः खण्डः १० ] छान्दोग्योपनिषत् । २९१ सिग्भिर्मक्ष्यन्ते यदा तदा रेतः सिग्भावं गतानां कर्मणो वृत्तिलाभः । कथम् । यो यो ह्यन्नमत्यनुशयिभिः संश्लिष्टं रेतःसिग्यश्च रेतः सिञ्चत्यृतुकाले योषिति तद्भूय एवं तदाकृतिरेव भवति । तदवयवाकृतिभूयस्त्वं भूय इत्युच्यते रेतो- रूपेण योगितो गर्भाशयेऽन्तः प्रविष्टोऽनॅशयी | रेत सो रेतः सिगाकृतिभावितत्वात् । सर्वेभ्योऽङ्गेभ्यस्तेजः संभूतम्" इति हि श्रुत्यन्तरात् । अतो रेत:सिगाळ तिरेव भवतीत्यर्थः । 66 · पूर्वमतःशब्दशे हेतुपरतया व्याख्यातः संप्रति ह्याचवधिवाचकःवेन तं व्याचष्टे - अथवेति । दुर्निष्प्रपततरमिति तकारसहिते पाठे सति विवक्षितमर्थमाह - व्रीहिय- वादीति । तत्र हेतुमाह — यस्मादिति । तर्हि तेषामन्तराले विशीर्णानां देहभागि- त्वाभावादनुशयवैयर्थ्यमित्याशङ्कयाऽऽह–कदाचिदिति । काकतालीयया वृत्त्या या च्छिकन्यायेनेति यावत् । अनुशयाख्यस्य कर्मणो भाविदेहारमार्थत्वामुख्यं प्रश्नपूर्वकं विवृणोति – कथमित्यादिना । अनुरायिनो रेत: सिगाकारभाक्त्वे हेतुमाह - रेतस इति । तस्य रेतःसिंगाकृया तदंशेन भावितत्त्वात्संस्कृतत्वात्तदङ्गसंभूतत्वात्तद्रूपेण गर्भाशय मनुप्रविष्ठोऽनुशयी रेतः सिग कृतिर्मवतीत्यर्थः । रे.सो रेतः सिगङ्गसमुत्थत्वे प्रमाण मैतरेयकक्षु- तिरित्याह – सर्वेभ्य इति । रेतोरूपेण गर्भाशयं प्रविष्टस्य रेत: सिंगाकारत्वमुक्तं निगम- यति - अत इति । तथा हि । पुरुष.त्पुरुषो जायते गोर्गवाकृतिरेव न जात्यन्तराकृतिस्तस्मा- द्युक्तं तद्भूय एव भवतीति । ये त्वन्येऽनुशयिभ्यश्चन्द्रमण्डलमनारुह्येव पापक- मेरैत्रीहियवादिभावं प्रतिपद्यन्ते पुनर्मनुष्यादिभावं तेषां नानैशयिनामिव दुर्निष्पतरम् । कस्मात् । कर्मणा हि त्रीहियवादिदेह उपात्त इति तदुपभोग- निमित्तक्षये व्रीह्यादिस्तम्बदेहविनाशे यथाकर्मार्जितं देहान्तरं नवं नवं जैलूका- वत्संक्रमन्ते सविज्ञाना एव सविज्ञान भवति सविज्ञानमेवान्ववक्रामति " इति श्रुत्यन्तरात् । 93 66 1-1 अनुशथिनो रेतःसिगाकारत्वे लौकिकानुभवमनुकुलयंति — तथा होते । चन्द्रस्थल- स्खलितान|मवरोहतां ब्रीह्यादिवेहसंश्लिष्टानां द्रघीयसा कलेन देहान्तरलाभश्चेत्तर्हि व्रीह्या 1 १ ग. घ. ट. ढ ण. नुशयि | गङ. ट. ह. ढ. 'नि। ३ ३ ग. घ. च.ट. ठ. ड. ङ. योषिति । ४ ङ. येऽनु नुशीक.ग.ट. भार्थं मुख्यं । " छ. ञ. ण. "मुखम' ८ क. 'नुशायि° । ९ . ञ. ड.. शायि ।१० कंघ. च. ‘रुह्येव। ङ. ‘रुह्यै पा ११ क. ङ. बंगतारतेषां । १२ ख.... नुशायि १३ ग. ब ट, ठ, ढ, वंज° । १४ घं. ङ. ठण. जलाका | १५ छ. नुशानि ।