पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[५पश्चमाध्याये- - २९२ आनन्द गिरिकृतटीका संवलितशांकरभाष्यसमेता- दिदेहाभिमानिनामपि दुःशकं निष्क्रमणं शादिदेहसंबग्धाविशेषादित्यत आह - ये विति । मै.झ.दिदेहसंबन्धाविशेषे कुतस्तदेहभाजां ततो निःसरणमशक्यं न भवतीय विशे षमाह — कस्मादित्यादिना | “ शरीरजैः कर्मदोनैतिस्थावरतां नरः " इत्या दे श्रुतिस्मृत्योर्येषां कर्मनिमित्तं रथावरं जन्म तेषां कर्मक्षय एत्रावधिः | अवरोहतां तु कर्मा. संकीर्तनाद्वैषम्यमित्यर्थः । यथा जलूका तृणात्तृणान्तरं दीर्घभूता संक्रमते न तथाऽनुश. यिनो ब्रीह्य।दिंदेहभाजोऽपि तत्त्यागेन देहान्तरं गच्छन्तः । तद्विषयविज्ञानचन्त एवै गच्छ न्तीत्यत्र बृहदारण्यकश्रुतिं प्रमाणयति – सविज्ञान इति । - यद्यप्युपसंहृतकरणाः सन्तो देहान्तरं गच्छन्ति तथाऽपि स्वप्नवदेहान्तरमाप्ति निमित्तकर्मोद्भावितवासनाज्ञानेन सविज्ञाना एव देहान्तरं गच्छन्ति । श्रुतिमामा- ण्यात् । तथाऽर्चिरादिनां धूमादिना च गमनं स्वम इवोद्भूतविज्ञानेन | लब्धत्रु- त्तिकर्मनिमित्तत्त्वाद्गमनस्य । न तथाऽनुशायनां श्रीं ह्यादिभावेन जातानां सविज्ञाँ नमे रेतःसिग्योषिहसंबन्ध उपपयते । न हि व्री ह्या दिलवन कण्दन पेपणादौ च सविज्ञानानां स्थितिरस्ति | - अथोपसंहृतकरणानां विज्ञान कारणासंभवात्कथं सविज्ञानश्वं तत्रा९९६ – यद्यपीति | दृष्टकारणाभावेऽप्यदृष्टमेवैकं वासनात्मकं ज्ञानोत्पत्तौ निमित्तमिति तेन सविज्ञाना एव गच्छन्ति देहान्तरमित्यत्र हेतुमाह - श्रुतिप्रामाण्यादिति । श्रुतिरत्र बृहदारण्यकश्रुतिः । यथा सविर्ज्ञानानामेव नः॑ह्यादिदेहान्तरगमनं तथा ज्ञानिनामचिरादिना कर्मिणां धूमादिना च गमनं रवनबदुद्भुतवासनात्मक विज्ञानेन सविज्ञानानामे त्याह -- तथेति । तेषां सत्रिज्ञा- नवे हेतुमाइ – लब्धवृत्तीति । अनुशयनामपि हि संश्लिष्टानां रेतः सिंगादि- देहसंबन्धः सविज्ञानानामेपेति चैन्नेत्याह -- न तथेति । अनुपपत्तौ हेतुमाह - न हीति । भैयादिसंश्लिष्टानाग्नुशायिनां सविज्ञानत्वे तल्लवन दौ तज्जीवत्तेषामपि प्रवासप्रसङ्गाल . रेतःसिग्देहसंबन्धः सिध्येदियर्थः । - ननु चन्द्रमण्डलादण्यवरोहतां देहान्तरगमनस्य तुल्यकासविज्ञा नतैव युक्ता । तथाँ सति घरो नरवानुभव उष्टापूर्तादिकारण| चन्द्रमण्डला- १ ग. ट. दिग्मू । २ ख. ग. छ. ट. ण. 'वरज३.ग. अ. द. ण. 'वन ग° । ४ ख. च. ञ. उ. ड. °नुशायि° । ५ ङ. ण. 'ज्ञानानामे ६ म. द. ठ. ढ. व च े°। ७ गं. ट, °ने कर॰ । ८ ख. छ. ञ. ण. 'ज्ञान' ९, इ. ण, 'ज्जलौका' । १० ग्र० ब.. द. उ. ड ड़. 'था च स ↓