पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशम; खण्ड; १० ] छान्दोग्योपनिषत् | दारभ्य प्राप्तो यावद्ब्राह्मणादिजन्म । तथा च सत्यनर्थायैवेष्टॉपूर्ताद्युपासनं विहि स्यात् । श्रुतेश्श्रामाण्यं प्राप्तं वैदिकानां कर्मणामनर्थानुबन्धित्वात् । व्रीह्यादिषु देहान्तरं गच्छत्सु विज्ञानले परम्भादनुश विष्वपि देहान्तरम. तेर विशेष द्युक्तं सविज्ञान बमिति ३ ङ्कते- नन्त्रित | तृणःत्तान्तरं प्रति जागमनबदवसेहतामपि देहेह्न्तरं प्रति गमनस्य तुल्यानह्यादिः युक्त विज्ञानत योजनः | अन्तु तेषां सविज्ञानत्वं का हानिरिश्वत आह— तथा सति । इष्टपूर्तादिकारिणामन्तरले पर कानुभवे । तथा च सति तदनुष्ठानस्य नर्थार्थ विहितत्वे श्लेयःसाधनविषयककर्मकण्ड विरु- ध्येतेत्याह – श्रुतेश्चेति । " - न वृक्षारोहणपतनवद्विशेषसंभवात् । देह| देहान्तरं तिपित्सोः कर्मणो लब्ध वृत्तित्वात्कर्मणोद्भावितेन विज्ञानेन सविज्ञानत्वं युक्तम् । दृक्षाग्रमारोहत इव फलं जिघृक्षः । तथाऽचिरादिना गच्छतां सविज्ञानत्वं भवेत् । धूमादिना तथा चन्द्रगण्डलादवरुरुक्षतां चन्द्रमण्डलमारुरुक्षताम् | वृक्षा- ग्रादिव पततां सचेतनत्वम् । स्थान मुद्गराद्यमिहतानां तदभिघातवेदन मि प्तरं मूर्च्छित प्रतिबद्धकरणानां स्वदेहेनैव देश| देशान्तरं नीद मानानां विज्ञानशू- न्यता दृष्टा तथा चन्द्रमण्डलान्मानुषादिदेहान्तरं प्रत्यवरुरुक्षतां स्वर्गभोगनिमि तकर्मक्षयान्मृदितान्देहानां प्रतिद्धकरणानाम् । अततेऽपरित्यक्त हँ बीजभूता- मिरछिताइवाऽऽकाशादिक्रमेणेमामवरुह्य कर्मनिनित्तजातिस्थावरदेः सं श्लिष्यन्ते प्रतिबद्धकरणतयाऽमुद्भूतविज्ञाना एव । यथा बुझिं वृक्षमःरोहतं विज्ञानत्वेऽपि तस्मादबुद्धर्वपतन सविज्ञानं विज्ञायते तथा चन्द्रमण्डलमारोह सविज्ञान त्वेऽपि ततो रोहतां नैव तदस्ति । उद्भुत- क्रमीभावात् । इत्यारोहावरोहये शनिविंशप संभवान्विमिति परिहरति -- न वृक्षेति संग्रहवाक्यं विवृणोति - देहादित्यादिना | चकारान्तं नवं भवेदिनि संबन्ध ः | अवरोहतां जीवानां सर्वथा विज्ञान शून्यमयुक्तं तेषां चैतन्यस्त्राभाव्यःद्वृक्षा- पततामपि विज्ञानमाः मत्येत्या शङ्कयोदाहरणान्तरमाह - यथा चेति । तेन मुद्र- बादिना योऽघितन हेतुना यदना निर्मित्तं तेन समूहतानि संहृतानि प्रतिबद्धानि चा वरणानि येषां पति यावत् । मृदितोऽभिष्टी देहोऽम्मयः J रस ग. ञ. ट. ड. 'थाङ. उ. ड. ण. ३७. ग. छञ. ट. ण. 'हान्त' । ४ ख. ग. छ ज. ण. ष्टादे | ५ च. उ. ण त फलं | ६ ड. सग । च ‘हभाच्ची” । “ ख. छ. ञ. पण. 'पूर्वकं वृ' । ९ . . . . पूर्व १ - ख. छ, ञ, नास ।