पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९४ आनन्दगिरिकृतटीका संवलितशांकरभाष्यसमेता- [ ५ पञ्चमाध्याये- रथुलो देहो टेषां तेषां तत एव प्रतिबद्धकरणानां युक्ता विज्ञानशून्यतेति संबन्धः । यथो क्तदृष्ट.न्तवश।च्चन्द्रमण्डलावरोहतो विज्ञानशून्या: सि यन्तीति निगमयति- -अत इति । तथाऽपि मूर्छितानां स्थूलदेहसद्भ बोदशातरंगानं युक्तम् | अरोहतां तु तदभावे कथं श्रीह्यादिभावः संभवतीत आह—— - अपरित्यक्तति । न परिव्यक्तं देहमावस्य बीजं कर्मूर्ध्वं याभिस्ताभिर द्भिरुपहिता जीवा मूळे वद्विज्ञानशून्या गमनादिक्रमेण पृथिवीं प्राप्य कर्मफलभूतजातिस्थावरशरीरैः संश्लिष्यन्त इति संबन्धः । स्थावरदेहसंबन्धित्वात्तद्गतजी- ववत्तदा सविज्ञानलं संभवतीत्या शङ्कयाऽऽह--मतिबद्धेति । ह्यादिसंश्लेषावस्थाया- मनुशयिनां कर्मणोऽनुद्धृतवृत्तिस्वात्करणानां च तत्र वृत्तिलाभाभावादनुद्भूत विज्ञानत्वं युक्त- मित्यर्थः । तथा लवनऋण्डनपेषणसंस्कारभक्षणरसादिपरिणामरेतःसेककालेषु मूर्छित- बदेव । देहान्तरारम्भकस्य कर्मणोऽ८६बृत्चित्वात्। देहवीजभूता संवन्धापरि जभूताप्संबन्धापरि त्याेनैव सर्वास्ववस्थासु वर्तन्त इति हैं.बावचेतनात्त्वं न विरुध्यते । अन्त राले विज्ञानं मूर्छितबदेयेत्यदोषः । - - न केवलं ब्रह्म दिसंश्लेषकालेऽनुद्भुतविज्ञानत्वं किंतु व्रीह्य' देवनादिकालेऽपत्याह- तथेति। पाक[ः]संस्कारः | रसाहीत्यादिशब्देन शोणितमां समेदोस्थिमज्ज.रेतां युच्यन्ते । तस्मिन्काले मूर्छितवदनुद्भतविज्ञानवे देह द्वाहिर्निर्गतानां प्र.ग्देहतरप्रतिस्तदस्त्येवेति हेतु- माह – देहेति । अलब्धवृत्तित्वादिति च्छेदः । कथं पुनरशनां विज्ञानशून्यत्वे तद्यथा तृणजलायुका तृणस्यान्तं गत्वाऽन्यम क्रमम क्रम्पाऽऽत्मानमुपसंहरतीत्यादौ सचेतना जलूका दृष्टान्त्वनोपदीयते तत्राऽऽह - देहवी. भूति । सर्वास्त्रबस्थासु तासु ह्यादिसं श्लेषत् छत्रनादिवशादिति यावत् । न चेतनावःवं जलुकादृष्टान्ते विवक्षितं किंतु सातत्यमात्र मिति भावः | जरूकवस्त्रं जलकासादृश्यमनुशामित्यर्थः अरोहतां विज्ञानमयरो हतां विज्ञानराहिल्यमित्युपपाहतानप याबस्वस्थानेभ्यः करणान्युपसंहृय हृदयेऽव- स्थानं तावदेव सविज्ञानत्वं न देह इ हेर्निगतानां प्रा. देहान्तरमा तेस्तदस्त्यनुशायिनां तु चन्द्र- मण्डलादबरुरुक्षतामपि न माविदेहपर्यन्ता वासना दीर्घा भवति प्रमाणामाबादित्याह-- अन्तराले त्विति । चन्द्रमण्डलावरोहतां देहान्तरगमनस्य तुल्यत्वेऽपि विज्ञानशून्यत्व- मदुटमित्युपसंहरति--इत्यदोष इति । न च वैदिकानां कर्मणां हिंसायुक्तत्वेनोभयहेतुत्वं शक्यमनुमातुम् । C १ ख. छ. ञ. ण. मिरु | २ . छ. ञण | ३ ख. ग. ङ. ञं. ट, ठ, ड, १.

  • हार । ४ ब. ई. च. जका। ५. नुशायि ६ , च. ट ठ ड ढ ण. यसाधनत्व |

"T"