पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

छान्दोग्योपनिषत् । दश: खण्ड: १० ] २९५ हिंसाया: शास्त्रचोदितत्वात् । अहिंसन्सर्वभूतान्यन्यत्र तीर्थेभ्यः " इति श्रुतेः शास्त्रचोदिताया हिंसाया नाथ मेहेतुत्वमभ्युपगम्यते । अभ्युपगतेऽप्यधर्म- हेतुत्वे मन्त्रविपादिवत्तदपनयोपपत्तेर्न दुःखकार्यारम्भकत्वोपपत्तिर्वेदिकानां कर्मणां मन्त्रेणेव विषभक्षणस्येति || ६ || 66 - यत्तु हिंसानुग्रहात्मकत्वादिकर्मणां स्थावरत्वमपि तरफलमेव तथा च वैदिकानां कर्मणा- मनर्धानुबन्धित्वादप्रामाण्यं श्रुतेरिति तत्राऽऽह - न चेति । उभयहेतुत्वमर्थ नर्थहेतुत्वमिति यावत् । अहिंसन्नित्यादिश्रुतेः शस्त्रचोदिनवैदिकेषु कर्मलु हिंसा नानर्थहेतुरित्याह अभ्युपगतेऽपीति । यद्यपि स्वरूपेण हिंसाऽनर्थहनुरभ्युपगम्यते तथाऽपि तयुक्तानां वैदिककर्मणां नःनर्थ रम्भकत्वं यथा स्वरूपेण विषदम्यादर्मरणरादिहेतुत्वेऽपि मन्त्रशर्करा- दिभिः सहोपैयुक्तं सन्न तत्कार्यारम्भकम् । तथा हिंसायाः स्वतोऽधर्महेतुत्वेऽपि वैदिककर्म. निष्ठाया न तद्धेतुःचं वैदिकैरव कर्मभिस्तकृतदे पापनयन स रेत्यर्थः । पूर्वोक्तमेव दृष्टान्तं स्पष्टंयति — मन्त्रणेति । तेन सहोर्गेभुक्तस्य विषस्या नहेतुत्वेन पुष्टिहेतुत्व देककर्मा- नुमविष्टाया हिंसायाः पुरुषार्थत्वमेव | अशुद्धमिति चेन्न शब्दादिति न्यायादित्यर्थः ॥ ६॥ तय इह रमनीयचरगा अभ्याशो ह यत्ते रमणीयां योनिमा पयेरन्ब्राह्मणोनिं वा क्षत्रिय वा वैश्ययोनिं वाऽयय इह कपूयचरणा अभ्याशो ह्र यत्ते कपूयां योनिमापयेरञ्श्वयोनि वा सूकर- योनिं वा चण्डालोनिं वा ॥ ७ ॥ युक्तशेषेणार्थ्यांशो क्रौर्यादिवर्जिन तत्तत्र तेष्वनुशायिनां य इह लोके रमणीयं शोभनं चरणं शीलं येषां ते रमणीयचरणा रमणीयचरणेनोपलक्षितः शोभनोऽनुशयः पुण्यं कर्म येषां ते रमणीयचरणा उच्यन्ते । क्रौर्यानतमायावर्जितानां हि शक्य उपल- क्षयितुं शुभालुशय सद्भावः । तेनानुरॉयेन पुण्येन कर्मणा चन्द्रमण्डले क्रियाविशेषणं ते रमणीयां वा क्षत्रिययोनि १३ क्षिममेव यदिति योनिमारमाप्नुयुब्रह्मणयोन १ ख. छ. ञ. ण. "" | २ ख छ. ञ ण नां वेतानां क° ३ ञ. ण ‘पभुकं । ४ गट. पियुक्त ° ५ ख. छ. ञ. ण. 'कधर्मा' |व. ज. ठ. अभ्यासो । ७ ञ, ठ. अभ्यासो । ८ क. ज. वा शुक्र । • ख. ग. वा चाण्डा | १० घ. ञ. च. ड. ढ. "नशायि । ११. ब. ण पुण्यक | १२ व यासह । १३ ख. ग. व. ड. ञ ट ठ ड ढ़! क्षिपं य ।