पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्द गिरिकृ तटीका संचलितशांकरभाष्यसमेता- [५१वमा ध्या वा वैश्ययोनि वा स्वकर्मानुरूपेग | अथ पुनर्ये तद्विवरीना कपूचचरणो. पलक्षिा कर्माणोऽजुनुया अभ्यायो यत्ते पूर्ण यथाकर्म योनि पियेर कपूमेव धर्मसंबन्धवर्जितां जनुप्सितां योनिमापयेश्वपोनिं सूकरोनिं वा चण्डालयोनिं वा स्त्रमनुरूव । ये तु रमणीय चरणा द्विजावस्ते स्वकर्मस्थाश्रेदिष्टदिकारिणते धनादिगत्या गच्छन्वागच्छन्ति च पुनः पुनर्घटी- यन्त्रवत् | त्रिद्यां चेत्प्रायुस्तदाऽचिरादिना गच्छन्ति ॥ ७ ॥ तद्भूय एव भवतीत्येतस्प्रसङ्गतं परमप्रकृतं श्रुतिव्याख्यान मनुवर्तयति-- तत्तत्रेति । अन्याधिष्ठिो पूर्यबदमिलापादिति न्यायेन तेषु ब्रह्मादिषु संश्लिट येऽनुशवि- नस्तेषां मध्ये ये केचिदरिलो चन्द्रमण्डलप्रप्तेः प्रागवस्थायामनुष्ठित भुकरमगीयचर- णास्ते रमणीयां योर्निमापद्येरनिति संबन्धः | उक्तमेत्र स्पष्टपति - शोभन इति । कथं रम. णीयचरणानुरोधेन शोभतोऽनुवयोलते तत्राऽऽह - - क्रौति । ते नुतथिनों रेत: सिग्ये:गानन्तरं तेन कर्मणा रमगी योनिमापचेर भिति यर्त्तक्षेत्र मेवेति योजना । तत्रापि हेतुाह—स्व कर्मेति । अयेति प्रतीकं गृहीत्वा व्याचष्टे -- पुनरिति । तद्विपरीता- स्तेभ्यो विलक्षणा इति यावत् । ते कपू योनिमशुभौ तु यत्रशसिग्योगानन्तरमा - पद्येरन्निति यत्तदपि क्षिप्रमेवेति योजना | तत्रापि बिले कारण नाह– स्वकर्मेति योनिर्विकल्ये तटीयं पन्थानमवतारयितुं पूर्वोक्तौ पन्थानौ संक्षिप्यानुदति- ये विति । शुभानुशयवशाद्ये केचिद्ब्राह्मण दियोनिमापन्नास्ते स्त्रवर्णाश्रमविहितकनिष्ठाः सन्तो यत्री- ष्ट|दिकर्म कृतवन्तस्तद। दक्षिणेन पथा चन्द्रं गच्छन्ति । तत्र च भक्त भोगन क्षीणे पुनरवशिष्टेन कर्मणा पृथिवीमागच्छन्ति । एवं घटीयन्त्रवत्पुनः पुनरारोहन्तोऽवरे हन्तश्च केबलकर्निणो दृश्यन्ते । चेद्विजातयः स्वकर्मस्थाः सन्तो ध्यानं लमेरन्नुत्तरेण यानेनेतो ब्रहलोकं गच्छन्तीत्यर्थः ॥ ७ ॥ १२ - । अथैतयोः पथोर्न कतरेणचन तानीमनि क्षुद्रा- व्यसदावर्तीनि भूतानि भवन्ति जायस्व त्रियस्त्रे- येतीय स्थानं तेनासौ लोको न संपूर्यते तस्माज्जुगुप्सेत तदेव लोकः ॥ ८ ॥ १ य. अभ्यासो २ ढ. °इ क्षिप्रं य° | ३ क. ख. ङ. चढशुक ङ ङ. ण. वा चाण्डा॰ । ५ ड. ढ. . तयः । ६. ष्टापून दि° । ७ क. ग. च. ट. ठ. दिना गच्छ° । ८ ख॰ ८. च. ढ ण, 'सतोऽर्चि' । ९ ख. छ. ञ. ण. त्तदपि पि । १० ग. ठ. ●ना योनिविकल्प | १ ( ख. ग. अ. उ. प. 'भाश | १२ ग. उ. 'ति । तू' । १३ ख. छ. पं. कथ्मक |