पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०२ आनन्दगिरिकृ त्तटी का संबलितशांकरभाष्यसमेता- [५ पश्चमाध्या ये मम जनपदे स्तेनः परस्वहर्ता विद्यते । न कदर्योऽदाता सति विभवे । न मद्यपो द्विजोत्तमः सन् | नानाहिताग्निः शतगुः | नांविद्वानधिकारानुरूपम् | न स्वैरी परदारेषु गन्ता । अत एव स्वैरिणी कुतो दुष्टचारिणी न संभवतीत्यर्थः । तैश्च न वयं धनेनार्थिन इत्युक्त आहाल्पं मत्रैते धनं ने गृह्णन्तीति | यक्ष्य - माणो वै कतिभिरहोभिरहं हे भगवन्तोऽस्मि । तदर्थं क्लृप्तं धनं मया यावदे. कैकस्मै यथोक्तमृत्विजे धनं दास्यामि तावत्प्रत्येकं भगवद्भयोऽपि दास्यामि । वसन्तु भगवन्तः पश्यन्तु च मम यागमित्युक्तास्ते होचुः । येन हैवार्थेन प्रयो जनेन यं प्रति चरेद्गच्छेत्पुरुषस्तं हैवार्थं वदेत् । इदमेव प्रयोजनमागमनस्येत्य न्यायः सताम् । वयं वैश्वानरज्ञानार्थिनः | आत्मानमेवेमं वैश्वानरं संमत्यध्येषि सम्यग्जानासि । अतस्तमेव नोऽस्मभ्यं ब्रहीत्युक्तस्तान्होवाच । प्रातव युष्मभ्यं प्रतिवक्तास्मि प्रतिवाक्यं दाता मीत्युक्तास्ते ह राज्ञोऽभित्रायज्ञाः समित्याणयः सरिता अपरेयुः पूर्वले राजनं प्रतिचक्रमिरे गतवन्तः । यत ए महाशाला महाश्रोत्रियाँ ब्रालणाः सन्तो महाशालत्वाद्यभिमानं हित्वा समिद्भा- रस्ता जातितो हीनं राजानं विद्यार्थिनो विनयेनोपजग्मुः । तथाऽन्यैर्विद्योपा- दित्सुभिर्भवितव्यम् । तेभ्यश्चादाद्विद्यामनुपनीयैवोपनयनमकृत्वैवं तान् | यथा योग्येभ्यो विद्यामदात्तथाऽन्येनापि विद्या दातव्येत्याख्यायिकार्थः । एतद्वैश्वानर विज्ञानमुवाचेति वक्ष्यमाणेन संबन्धः ॥ ५ ॥ ६ ॥ ७ ॥ 10 इति पञ्चमाध्यायत्यैकादशः खण्डः ॥ ११ ॥ - 93 --- स हेत्यादि लोस्कारं व्याच-सहान्येरित्या दिन । यथोक्कं शास्त्रप्रसिद्ध मिति यावत् भगवदागम प्रयोजनं तदाह – वयं चेति । तन्ममापि नास्तीति शङ्कां निरस्पति - आत्मानित | शिष्यमावेनोसन्नेभ्यो विद्यः दातव्या न यथाकथंचिदिति राज्ञोऽभिप्रायः । ते हेत्यादिवाक्यस्य तात्पर्य दर्शयति – यत इति । योगक्षेमार्थं राजानं प्रत्युपगमनमिष्टमेवेति मन्वानो विशिनष्टि - विद्यार्थिन इति । तथेत्यत्रात:शब्दो द्रष्टव्यः । उपनयनं पादयोर्निप (प) तनम् । वक्ष्यमाणं वैश्वानर- 0 १ च. दुराचारी। २ट. तैर्वयं धनेना॰ । उ. तैर्न व°। ३ क. धनार्थि । ४ ङ नतिगृ । ५ ङ. °न्तोऽस्मीति त । ६ ख. ग. ञ. ट. या महामा ७क. 'दिद्यां विवक्षुरनु । ८ ङ. °व तां यथा । ९ ख. ग. ङ. ञ. ण. ङ. 'रज्ञा' 1०ङ, डड. =धः ॥ ११ ॥ औ . ११ क. ग. ट. सोपस्करं । १२ क. 'नम° ।