पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वादशः खण्डः १२] छान्दोग्योपनिषत् | ३०३ विज्ञानं तेनैतदित्यस्य संबन्ध इति यावत् । अख्यायिका तात्पर्यमुपसंहरति — यथेति । । ५ ॥ ६ ॥ ७ ॥ इति पञ्चमाध्यायस्यैकादशः खण्डः ॥ ११ ॥ अथ पञ्चमाध्यायस्य द्वादशः खण्डः । ) औपमन्यव कं त्वमात्मानमुपास्स इति दिवमेव भगवो राजनिति होवाचैष वै सुतेजा आत्मा वैश्वानरो यं त्वमात्मानमुस्से तस्मात्तव सुतं प्रसुतमासुतं कुले दृश्यते ॥ १ ॥ स कथमुवाचेत्याह- औपन्यव हे कमात्मानं वैश्वानरं त्वमुपास्स इति पप्रच्छ | नन्वयमैन्याय आचार्य: सशिष्यं पृच्छतीति । नैष दोषः । यद्वेत्थ तेन मोपसीद तवस्त ऊर्ध्वं वक्ष्यामीतिन्यायदर्शनात् । अन्यत्रोप्याचार्यस्याम- तिभानवति शिष्ये प्रतिभोत्पादनार्थः मश्नां दृष्टाऽजातशत्रोः, कैव तदाऽभूत्कृत एकदागादिति | दिवमेव झुलोकमेव वैश्वानरमुपासे भगवो राजन्निति होवाच । एप वै सुतेजाः शोभनं तेजो यस्य सोऽयं सुतेजा इति प्रसिद्धा वैश्वानर आत्मा मनोऽवयव भूतत्वाद्यं त्वमात्मानमात्मैकदेशमुपस्से तस्मात्सुतेजसो वैश्वानरस्योपासनात्तव सुतमभिषुतं सोमरूपं कर्मणि प्रसुतं प्रकर्पेण च सुतमासुतं चाहर्गणादिषु तब कुले दृश्यतेऽतीय कर्मिणस्वत्कुलीना इत्यर्थः ॥ १ ॥ . शिष्यो हि प्रष्टाऽऽचार्यस्तु प्रतिक्तेति न्यायेन शङ्कते – नन्विति | वाक्यशेषाव- म्मेन दूषयति - नैष दोष इति । बृहदार कश्रुत्याले चनायामपि नैतदन्याय्यमि. -- अन्यत्रापीति । आचार्यस्याजातशत्रोरिति संबन्धः | तस्यऽऽःमध्ये हेतुम ह आत्मन इति । एकाहादिरूपो ज्योतिष्टोम, दिरहर्गणस्तत्र सुतं सोमरूपं लताद्रव्यमहीने प्रसुतं सत्रे वासुतमिति भेदः । तवेति पुनर्वचनमन्वयदर्शनार्थम् ॥ १ ॥ याह -- अत्स्पन्नं पश्यसि त्रियमत्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते क.व. ग.न. १ ड ढ ण. मपन्या । २ क ख ग घ ङ. ञ ट ढ. 'त्राप्य | ञ. ढ. ङ, ण, स्मामा | ४ ख. ञ ड ढ ण. कर्म पी १ क. शिष्या आचा।