पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्दशः खण्डः १४ ] छान्दोग्योपनिषत् | अथ प्राचीनशाले तृष्णीभूते जिज्ञासमाने सध्यनन्तरमित्यर्थः । आदित्यस्य शुक्लवा- दिरूपस्चमष्टमे स्पष्टी भविष्यति । तस्य सर्वरूपत्वेन विश्वरूपत्वमुक्तमुपपादयंति -- सर्वाणीति ॥ १ ॥ प्रवृत्तोऽश्वतरीरथो दासीनिष्कोऽत्स्यन्नं पश्यसि प्रियमयनं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते चक्षु- ट्वेतदात्मन इति होवाचान्धोऽअविष्यो यन्मां नाऽऽगमिष्य इति ॥ २ ॥ इति पञ्चमाध्यायस्य त्रयोदशः खण्डः ॥ १३ ॥ किंच त्वामनु मवृत्तोऽश्वतरीभ्यां युक्तो रथोऽश्वतरीरथो दासीनिष्को दासी भिर्युक्तो निष्को हारी दासीनिष्कः । अत्स्यन्नमित्यादि समानम् | चक्षुर्वैश्वान- रस्य तु सविता । तस्य समस्तैबुद्धघोपासनादन्योऽभविष्य ऋक्षुहनोऽभविष्यो यन्मां नाऽऽगमिष्य इति पूर्ववत् ॥ २ ॥ इति पञ्चमाध्यायस्य त्रयोदशः खण्डः ।। १३ ।। अत्स्यन्नमित्यादि चक्षुङ्कृतदित्यतः प्राक्तनमिति शेषः । चक्षुष्वेतदित्यादिवाक्यं व्याचष्टे- चक्षुरित्यादिना । तत्रापि तात्पर्यं यथापूर्वं द्रष्टव्यमित्याह – पूर्ववदिति ॥ २ ॥ इति पञ्चमाध्यायस्य त्रयोदशः खण्डः ॥ १३ ॥ ( अब पञ्चमाध्यायस्य चतुर्दशः खण्डः । ) अथ होवाचेन्द्रद्युम्नं मालवेयं वैमाघपय कं त्वमात्मानमुपास्स इति वायुमेव भगवो राज. निति होवाचेष वै पृथग्वत्माऽऽत्मा वैश्वा- नरो यं त्वमात्मानमुपास्से तस्मात्वां पृथ- ग्वलय आयन्ति पृथग्रथश्रेणयोऽनुयन्ति ॥ १ ॥ १ क. ख. ग. ब. च. ज. ञ. ट. उ. त. थ. °विष्यमां | २ ङ. च. ढ. ण. 'स्तुहू सुयोषा | ३ व. ठं. ड. ण. 'ष्टचक्षु' । ४ क. ग. व. ङ. झ. ड. ठ. त थ आययन्ति ।