पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्द गिरिकृतीका संबलितशांकरभाष्यसमेता- [५ पञ्चमाध्याये- अथ होत्राचेन्द्रद्युम्नं भालत्रेयं वैयाघ्रपथ कं स्वमात्मानमुपास्स इत्यादि समानम् । पृथग्वर्त्मा नाना बत्मनि यस्य वायोराबहोद्वहादिभि देवर्तमानस्य सोऽयं पृथम्बम वायुः | तस्मात्पृथग्वत्र्मात्मनो वैश्वानरस्योपासनात्पृथङ्नाना- दिक्कास्त्वीं बलयो वस्त्रान्नादिलक्षणा वलय आयन्त्यागच्छन्ति । पृथग्रथश्रेणयो रथपङ्कयोऽपि त्वामनुयन्ति ।। १ ।। सत्ययज्ञोपरमान्तरमित्यथशब्दार्थः । पृथगित्यतः प्राक्तनमादिपदेन गृहीतम् । पृथग्व- दति प्रतीकमादाय व्याचटे-नानेति । आभिमुख्येनाऽऽगच्छन्नावहः । ऊर्थेन वहती- त्युद्वहः । तस्माचामित्यादि व्याच – तस्मादिति । नानादिक्का नानाविध सु दिक्षु भवा इत्येतत् ॥ १ ॥ अत्स्पन्नं पश्यसि शियमन्त्रं पश्यति प्रियं भवत्य- स्प ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरसु- पास्ते प्राणस्त्वेष आत्मन इति होवाच प्राणस्त उदक्रमिष्ययन्मां नाऽऽगमिष्य इति । २ ॥ इति पञ्चमाध्यायस्य चतुर्दशः खण्डः ॥ १४ ॥ अत्स्यन्नमित्यादि समानम् । प्राणस्त्वेष आत्मन इति होवाच प्राणस्ते तवोदक्रमिष्यदुत्क्रान्तोऽभविष्यद्यन्मां नागमिष्य इति ॥ २ ॥ इति पञ्चमाध्यायस्य चतुर्दशः खण्डः ॥ १४ ॥ अस्यन्नमित्यादि समाननित्यत्राऽऽदिपदमुनास्त इत्यन्नाक्यसंग्रहार्थम् | उत्तरवाक्ये प्यभिप्रायस|म्पं मत्व।ऽऽह -- प्राणस्त्विति ॥ २ ॥ इति पञ्चमाध्यापस्य चतुर्दशः खण्डः ॥ १४ ॥ ( अथ पञ्चमाध्याय: खण्ड: १ ) अथ होवाच जनर शार्कराक्ष्य के त्वमात्मानमु पास्त इत्याकारांमेव भगवो राजनिति होवाचैष १ क. ख. ग. व च. ञ. ट. ठ. ढ. ण. त्ममा ना २ ख. व. ङ. ञ. ड. ढ. “दिदै' । ३ क ख. ग. च. ञ. ट. उ. 'मत्मा वा । ४ क. °स्त्वां प्रति व’ | ५० म. व. ङ, च. ट. ठ. इ. आयया । O