पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०८ आनन्द गिरिकृतटीका संवलितशाकरभाष्यसमेता-[५ पचनाच्या होवाचैष वै रविरात्मा वैश्वानरो यं त्वमात्मानमु- पास्से तस्मात्त्व रयिमान्पुष्टिमानसि ॥ १ ॥ अथ होवाच बुडिलमाश्वतराश्विमित्यादि समानम् । एष वै रयिरात्मा वैश्वानरो धनरूपः। अद्भयोऽन्नं ततो धनमिति । तस्माद्रयिमान्वनवांस्त्वं पुष्टिमांच शरीरेण पुष्टेयानेनिमित्तत्वात् ॥ १ ॥ LEW जनस्योपरमानन्तर(र्थ) नथशब्दार्थः । कथमवात्मको वैश्वानरो रयिरिति धनेन निर्दि- श्यते तत्राऽऽह्-अद्भय इति । आयुर्वे घृतमितिकार्यवाचकन कारणं लक्ष्यत इत्यर्थः । तस्माद्यथोक्तवैश्वानरोपासनादित्येतत् । धनरूपवैश्वानरोपासना द्धनवानित्येव वक्तव्ये कथं पुष्टिमानित्यधिकाबापस्तत्राऽऽ — पुऐश्चेति ॥ १ ॥ - अत्यन्नं पश्यसि शिवमत्यन्तं पश्यति प्रियं भव- त्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानर- मुपास्ते बस्तिस्त्वेष आत्मन इति होवाचं बस्ति- स्ते व्यभेत्स्ययन्मां नाऽऽगमिष्य इति ॥ २ ॥ इति पञ्चमाध्यायस्य षोडशः खण्डः ॥ १६ ॥ यस्तिस्त्वेष आत्मनो वैश्वानरस्यें वस्तिर्भूत्रसंग्रहस्थानं वस्तिस्ते व्यभेत्स्य- द्भिन्नोऽभविष्यद्यन्मां नाऽऽगमिष्य इति || २ || इति पञ्चमाध्यायस्य षोडशः खण्डः ॥ १६ ॥ सूत्राशयो धनुर्वैक्रो बस्तिरित्यभिधीयत इत्याशयेनाऽऽहं- बस्तिरिति ॥ २ ॥ इति पञ्चमाध्यायस्य पोडशः खण्डः ॥ १६ ॥ ( अथ पञ्चमाध्यायस्य सप्तदशः खण्डः । ) अथ होवाचोद्दालकमारुणि गौतन के त्वमात्मा- नमुपास्स इति पृथिवीमेव भगवो १ ब. ठ. 'अहेतुत्वा । २ क. ख. ग. घ. ङ. च. ट. ड. ण. 'त् | बस्ति | ३ ख. गं. च. ङ. ण. झ. उ. त. थ. "स् वस्ति । ४ ख. ग. व. ङ.. ज. झ. उ. त. थ. चवस्ति । ५.ख.. ग. घ. ङ. ष. ट. उ. ड. ण. 'स्य वस्ति । ६ ख ञ. ठ. ढ ण. 'संहारस्था' | ७ ख ग घ. ख. च. ठ. ण. °नं वस्ति । ८ ख. ग. छ. ञ, ण, 'को रिल"। ख. छ, ण. ॰इ। बस्ति 6