पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्द गिरिकृतटीकासंवलितशांकरभाष्यसमेता– [ ५ पञ्चमाध्याये- पृथिवीपादान्तैर्विशिष्टयेकं प्रादेशमात्रं प्रादेशैर्द्युमर्धादिभिः पृथिवीपादान्तैरव्यात्मं मीयते ज्ञायत इति प्रादेशमत्रम् | सुखादिषु वा करणेष्वत्तृत्वेन मीयत इति प्रादेशमात्रः । छुलोकादिपृथिव्यन्तमंदेशपरिमाणो वो प्रादेशमात्रः । प्रकर्पेण शास्त्रेणाऽऽविश्यन्त इति प्रादेशा ह्यलोकादय एव तावत्परिमाणः प्रादेशमात्रः । शाखान्तरे तु मूर्धादिश्चिबुकप्रतिष्ठ इति प्रादेशमात्रं कल्पयन्ति । इह तु न तथाऽभिप्रेतः । तस्य ह वा एतस्याऽऽत्मन इत्याद्युपसंहारात् । प्रत्यगात्मतया • भिविमीयतेऽहमिति ज्ञायत इत्यभिविमानस्तमेतमात्मानं वैश्वानरं विश्वान्नराभयति पुण्यपापानुरूपां गतिं सर्वात्मैप ईश्वरो वैश्वानरो विश्वो नर एव व सर्वा त्वात् । विश्वैर्वा नरैः प्रत्यगात्मतया प्रविभज्य नीयत इति वैश्वानरस्तमेव- मुपास्ते यः सोऽदन्नन्नादी सर्वेषु लोकेषु झुलोकादिषु सर्वेषु भूतेषु चराचरेषु सर्वेष्वात्मसु शरीरेन्द्रियमनोवृद्धिषु तेषु ह्यात्मकल्पनाव्यपदेशः प्राणिनामन्नमत्ति वैश्वानरवित्सर्वात्मा सन्नन्नपत्ति | न स्थाऽज्ञः पिण्डमात्रा भियनः सन्नित्यर्थः ॥ १ ॥ 99 - ! उद्दालकान्तेषु विद्यार्थिधूपसन्नेषु सामस्येन वैश्वानरविद्यां वक्तुकामस्तेषां मिथ्याज्ञानमनु- वदति – तानित्यादिना । अनर्थका विवानर्थको निपातौ न वनर्थकावेव । तेषां मिथ्याज्ञ।नित्वप्रसिद्धिस्मारकत्वात् । यृयमित्यन्वयार्थ प्रगुक्तमपि पाठक्रमेण पुनरनूद्य पृथगिव विद्वांत इति संवन्धः । यथा जात्यग्धा हस्तिदर्शने भिन्नदृष्टयो भवन्ति तथा यूयं वैश्वानरमात्मानमेकमपि सर्वात्मकं सन्तं भिन्नमिव विद्वांसः परिच्छिन्नात्तृरूपेणाऽऽ. त्मानं बुद्धवन्तः । तथा च मिथ्यादर्शनो यूयं प्रागेव प्रत्यवायान्मामागतवन्तः साधु कृतवन्त इत्यर्थः । प्रध.नविद्यां वक्तुं पातनिकां कृत्वा तामिदानीमुपदिशति - यस्त्वि- त्यादिना | एतमेवंभूतं यस्तूपास्ते स सर्वेष्वन्नमत्तीति संबन्धः । एवंशब्दार्थमाह- यथोक्तेति | एकं समस्तं त्रैलोक्यात्मकमिति यावत् । प्रादेशमात्रमित्येतद्विभजते-- प्रादेशैरिति । यथोक्तैराधिदैविकैरवयवैरध्यात्मं प्रत्यगात्मन्येवायं भीयत इति व्युत्पत्त्या प्रादेशमात्रस्तमिति यावत् | प्रकारान्तरेण व्याचटे - मुखादिषु वेति । तेषु हि प्रदेशे- A १५ ० १ ख. ग. व. च. ञ. ट. ठ. ण. 'चं प्रदे' । २ ख. ञ. ड. ढ ण. 'मात्रो भु | ३ क. ख.ग. ञ. ट. ॰ष्वकर्तृत् । ४ ख. व. ञ. ण. ति दे । ५. वादे । ६ उ. ड. ढ. एता | ७ ख. ग. घ. ङ. ञ. ण. दिचिब' | ८ ख. ञ. ङ. ढ ण. 'तिष्ठित इ' | ९ ठ. मेतम् । त' । १० ङ. ठ. बिश्वन | १५ च. ठ. वा विश्वात्म' । १२ ङ. ण. त्मकत्व | ५३ ङ. 'थाऽन्यः पि' । ढ ण. थाऽन्योऽज्ञः | १४ च. 'मानी स° | १५ ख. छ. ञ. ण. ते | दें ।