पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकविंशः खण्डः २१ ] छान्दोग्योपनिषत् । स्तत्तृप्यति तस्यानु तृप्तिं तृप्यति प्रजया पशुभिर- नायेन तेजसा ब्रह्मवर्चसेनेति ॥ २ ॥ इति पञ्चमाध्यायस्यैकोनविंशः खण्डः ॥ १९ ॥ प्राणे तृष्यति चक्षुस्तृप्यति चक्षुरादित्यो चौथेत्यादि तृप्याते यञ्चान्यद्यौ आऽऽदित्यश्च स्वामित्वेनाधितिष्ठतस्तच्च तृप्यति तस्य तृप्तिमनु स्वयं भुजानस्तु- प्यत्येवं प्रत्यक्षम् । किं च प्रजादिभिश्च । तेजः शरीरैस्था दीप्तिरुज्ज्वलत्वं मागल्भ्यं वा, ब्रह्मवर्चसं वृत्तस्वाध्यायनिमित्तं तेजः ॥ २ ॥ इति पञ्चमाध्यायस्यैकोनविंशः खण्डः ॥ १९ ॥ भुञ्जानस्य तृप्तौ प्रत्यक्षं प्रमाणं प्राणादेस्तृतौ शास्त्रमिति त्रिभागमभिोलाऽऽ — प्रत्यक्षमिति । मजादिभिश्च भोक्ता तृप्यतीति संबन्धः ॥ २ ॥ इति पञ्चमाध्यायस्यैकोनविंशः खण्डः ॥ १९ ।। ( अथ पञ्चसाध्यायस्य विशः खण्डः अथ यां द्वितीयां जुहुयानां जुहुयाद्व्यानाय स्वाहेति व्यानस्तृप्यति ॥ १ ॥ च्याने तृष्यति श्रोत्रं तृप्यति श्रोत्रे तृप्यति चन्द्रमा - स्तृप्यति चन्द्रमसि तृप्यति दिशस्तृप्यन्ति दिक्षु तृप्यन्तीषु यत्किंच दिशश्च चन्द्रमाश्चाधितिष्ठन्ति ततृष्पति तस्यानु तृप्तिं तृप्यति प्रजया पशुभिर- आयेन तेजसा ब्रह्मवर्चसेनति ॥ २ ॥ इति पञ्चमाध्यायस्य विंशः खण्डः ॥ २० ॥ ( अथ पञ्चमाध्यायस्यैकविंशः खण्डः । ) अथ यां तृतीयां जुहुयात्तां जुहुयादपानाय स्वाहेत्य- पानस्तृप्यति ॥ १ ॥ 1 १ ख. चे, ञ, उ, ड. ण. °त्येष म° । २ ग. घ. ङ. च. उ. ढ. 'रगना दी। Vo