पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्द अपने पति वाक्प्यति वाचि तृप्यन्त्यामनि प्पत्यमौ तृष्पति पृथिवी तृष्पति पृथिव्यां तृप्यन्त्यां यत्किच पृथिवी चाग्निश्वाधितिष्ठतस्तत्तृ- प्यति तस्यानु तृप्तिं तृष्पति प्रजया पशुभिरन्नाद्येन "तेजसा ब्रह्मवर्चसेनेति ॥ २ ॥ इति पञ्चमाध्याय स्यै कविंशः खण्डः ॥ २१ ॥ गिरिकृतीकासंवलितशाकरभाष्यसमेता-[ ५ पञ्चमाध्याये- (अथ पञ्चमाया द्वाविंशः खण्डः 1 )

अथ यां चतुर्थी जुहुयात्तां जुहुयात्समानाय स्वाहेति समानस्तृप्यति ॥ १ ॥ समाने तृप्पति मनस्तृष्पति मनसि तृष्यति पर्ज- पस्तुष्यति पर्जन्ये तृष्यति विद्युत्तृष्पति विद्युति तृप्यन्त्यां यत्किंच वियुच्च पर्जन्यश्वाधितिष्ठतस्त- तृष्यति तस्यानु तृप्तिं तृप्पति प्रजया पशुभिरना येन तेजसा ब्रह्मवर्चसेनेति ॥ २ ॥ 0 इति पञ्चमाध्यायस्य द्वाविंशः खण्डः ॥ २२ ॥ अथ पञ्चमाध्यायस्य स्य त्रयोविंशः खण्डः । ) अथ यां पञ्चमों जुहुयानां जुहुयादुदानाय स्वाहेत्यु- - दानस्तृप्यति ॥ १ ॥ उदाने तुष्यति त्वक्तृप्यति त्वचि हृष्यन्त्यां वायुस्तृष्वति वायी तृप्त्याकाशस्तृप्यत्या- काशे तुष्यति यत्किच वायुश्वाऽऽकाशश्चाधि- १ ॠ. ख. ग. व. ङ.. ज. झ ञ ट . -