पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्विंशः खण्डः २४ ] छान्दोग्योपनिषत् । 1402 तिष्ठतस्तत्तृष्यति तस्यानु तृति तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसमेति ॥ २ ॥ इति पञ्चमाध्यायस्य त्रयोविंशः खण्डः ॥ २३ ॥ अय य़ां द्वितीयां तृतीयां चतुर्थी पञ्चमी मिति सम समानैम् ।। १ ॥ २ ॥ इति पञ्चमाध्यायस्य विशः खण्डः ॥ २० ॥ ॥ १ ॥ २ ॥ ॥ १॥ २ ॥ ॥ १ ॥ २ ॥ ॥ १ ॥ २ ॥ ॥ १ ॥ २ ॥ ॥ १ ॥ २ ॥ ॥ १ ॥ २ ॥ - इति पञ्चमाध्यायस्यैकविंशः खण्डः ॥ २१ ॥ 1995 इति पञ्चमाध्यायस्य द्वाविंशः खण्डः ॥ २२ इति पञ्चमाध्यायस्य त्रयोविंशः खण्डः ॥ २३ ॥ इति पञ्चमाध्यायस्य विंशः खण्डः ॥ २० ॥ इति पञ्चमाथ्यायस्यैकविंशः खण्डः ॥ २१ ॥ Ame • इति पञ्चमाध्यायस्य द्वाविंशः खण्डः ॥ २२ ॥ इति पञ्चमाध्यायस्य त्रयोविंशः खण्डः ॥ २३ ॥ ( अथ पञ्चमाध्याय चतुंशः खण्डः । ) सय इदमविद्वानग्रिहोत्रं जुहोति यथाऽङ्गारा- नपोह्य भस्मनि जुहुयात्तादृक्तत्स्यात् ॥ १ ॥ स यः कश्चिदिदं वैश्वानरदर्शनं यथोत्तमविद्वान्स नग्निहोत्रंसिद्धं जुहोति यथाऽङ्गारानाहुतियोग्यानपोह्यानाहुतिस्थाने भस्मनि जुहुयातादृक्तत्तुल्यं तस्य तदमिहोत्रहवनं स्याद्वैश्वानरविदोऽग्निहोत्रमपेक्ष्येति प्रसिद्ध मिहोत्रनिन्दया वैश्वा नरविदोऽग्निहोत्रं स्तूयते ॥ १ ॥ 1 ३१५ ० हुंच. उ. मन्यत् ॥ २० ॥ २ ञ. ठ, ड, ढ ण. 'ते । अत' |