पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१८ आनन्दगिरिकृतटीक।संवलित शांकरभाष्यसमेता- [ ६ पष्टाध्याये- मन्त्रस्य तात्पर्यार्थं दर्शयति - जगदिति । विदुषो वैश्वानरात्मनः सर्वात्मत्यादि सर्थः ॥ ५ ॥ इति पञ्चमाध्यायस्य चतुर्विंशः खण्डः ॥ २४ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीशुद्धानन्दपूज्यपाद् शिष्यभगवदा- नन्दज्ञानकृतायां छान्दोग्योपनिषद्भाष्यूटी कायां पञ्चमोऽध्यायः समातः ।। ५ ।। AY (अथ षष्टाध्यायस्य प्रथमः खण्डः । ) हरिः ॐ । श्वेतकेतुऽऽरुणेय आस त५ह पितोवाच श्वेत- 3 केतो वस ब्रह्मचर्यं न वै सोम्यास्मत्कुलीनोऽननूच्य ब्रह्मबन्धुरिव भवतीति ॥ १ ॥ श्वेतकेतुर्हाऽऽरुणेय आसेत्याद्यध्यायसंवन्धः । सर्वं खल्विदं ब्रह्म तज्जला- नित्युक्तं कथं तस्माज्जगदिदं जायते तस्मिन्नेव च लीयतेऽनिति च तेनैवेत्ये- तद्वक्तव्यम् । अनन्तरं चैकस्मिन्भुक्त विदुषि सर्व जगतृसं भवतीत्युक्तं तदेकत्वे सत्यात्मनः सर्वभूतस्थस्योपपद्यते नाऽऽत्मभेदे कथं तदेकत्वमिति तदर्थोऽयं द कथ च त षष्ठोऽध्याय आरभ्यते । पितापुत्राख्यायिका विद्यायाः सारिष्टत्वंप्रदर्शनार्था । श्वेतकेतुरिति नामतो हेत्यैतिह्यार्थः । आरुणेयोऽरुणस्य पौत्र आस बभूव | तं पुत्रं हाऽऽरुणिः पिता योग्यं विद्याभाजनं मन्वानस्तस्योपनयनकालात्ययं च पश्यन्नुवाच हे श्वेतकेतोऽनुरूपं गुरुं कुलस्य नो गत्वा वस ब्रह्मचर्यम् । न चैतयुक्तं यदस्मत्कुलीनो है सोम्यानच्यानधीत्य ब्रह्मवन्धुरिव भवतीति ब्राह्मणान्बन्धून्व्यपदिशति न स्वयं ब्राह्मणवृत्त इति ॥ १ ॥ UAE वर्तिष्यमाणाध्यायस्यातीतेन संदर्भेण संवन्धं वक्तुं प्रतीकं गृहीत्वा तं प्रतिजानीते- श्वेतकेतुरिति । तमेव प्रकटयन्प्रथमं तृतीयेनाध्यायेनास्य संबन्धं कथयति — सर्व- मिति । एतद्वक्तव्यं तदर्थोऽयं षष्ठोऽध ध्याय आरभ्यत इति संबन्धः । व्यवहितं संबन्ध- मुक्त्वाऽव्यत्रहितं तम दर्शयति – अनन्तरं चेति । अध्यायतात्पर्यमुक्त्वाऽऽख्याथि- 'सेत्यध्या' । ३... नितीत्यु । ४ व. ड, च. ट. द. 'तृप्यती । ५ क. 'ह्यार्थम् । आ । ६.ख. ङ. ञ. ठ, ड. हे सौम्या" । १ ख. ञ. वै साम्या' । २ च. ठ ड