पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमः खण्डः १] छान्दोग्योपनिषत् | ३१९ कातापर्यमाह —पितेति । पिता प्रतिक्ता पुत्रश्च प्रष्ठेत्येवंविधेयमाख्यायिका । सा च विद्यायाः सरिष्ठद्योतनाथ | पिता हि पुत्राय सारतममेवोपदिशतीत्यर्थः । कुलस्यानुरू- पमित्या दिवचनान्न कुलाधमस्य गुरुत्वमिति गम्यते । ब्रह्मचर्यमध्ययनार्थमिति शेषः । गवे. त्यादित्रचनान्माणत्रकाधीनमध्ययनमिति सूचितम् । मा-भूदुपनयनमध्ययनं चेत्याशङ्कय ऽ 1ऽऽह- न चैतद्युक्तमिति ॥ १ ॥ सह द्वादशवर्ष उपेत्य चतुर्विंशतिवर्षः सर्वान्चे दानधीत्य महामना अजूचानमानी स्तब्ध एयाय तः हपितोवाच श्वेतकेतो सोम्बेदं महामना यन्नु अनूचानमानी स्तब्धोऽस्युत तमादेशमप्राक्ष्यः ॥ २ ॥ 135. +4 ७ तस्यातः प्रवासोऽनुमीयते पितुः । येन स्वयं गुणवान्सन्पुत्रं नोप- नेष्यति । स पित्रोक्तः श्वेतकेतुर्ह द्वादशवर्षः रुन्नेत्याऽऽचार्य यावचतु- विंशतिवर्षो बभूव तावत्सर्वान्वेदाश्चतुरोऽप्यधीत्य तदर्थं च वृद्ध्वा महा- मना महद्गम्भीरं मनो यस्यासममात्मानमन्यैर्मन्यमानं मनो यस्य सोऽयं महामना अनूचानमान्यनूचानमात्मानं मन्यत इत्येवंशीलो यः सोऽनू- चानमानी स्तन्योऽप्रणतस्वभाव एयाय गृहम् । रूपशीलं स्तब्धं मानिनं पुत्रं दृष्ट्वा पितोवाचं श्वेतकेतो यन्निवदं महामना अनूचानमानी स्तब्धश्वासि प्राप्त उपाध्यायातापि तमादेशमादिश्यत इत्यादेशः : केवलशास्त्राचार्योप- देशगम्यमित्येतद्येन वा परं ब्रह्माऽऽदिश्यते स आदेशस्तमप्राक्ष्यः पृष्टवा- नस्याचार्यम् ।। २ ।। तमेबंभूतं हाऽऽत्मनोऽननु- सद्धर्मावतारचिकर्षिया । कस्तेऽतिशयः " 99 . किमिति पिता स्वयमेवोपनीय पुत्रं नाध्यापयति तत्राऽऽह — तस्येति । अतःशब्दः स्वगृहविषयः । अनुमानं कलानं तत्र कल्लकमाह — येनेति । अनूचानोऽनुवचनसमर्थः । कर्मव्युत्पत्त्या करणव्युत्पत्त्या चाऽऽदेशशब्दो व्याख्यातः ॥ २ ॥ - येनाश्रुत श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातमिति १ ख. ग. छ. ञ. ट. ण 'तरमे° । २ ख. छ. ञः ण. ने वेत्या' । ३ क. ख. ञ 'न्तु सौम्ये । ४ ग. ढ. मिनिस्य । ५ ख. घ. ञ. ठ.. 'नोस् । ६ ङ. ढ.. गृहान् । । ९ गट. ड. °च तं स . ७ ख. व. चञ. ढ ण. । ८ ख. ङ. ञ स्तब्ध १ ० ड ढ मांत्मा धर्मावि । ११ क. ङ. 'तेऽसावा दे |