पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रान्दोग्योपनिषत् मृन्मयमिक्ष्यस्य व्याख्या मृविकारजातामिति । सपथा मृपिण्डेन विज्ञातेन विज्ञात स्यात्तथाऽन्यदपि सर्व कारणेन विज्ञातेन तद्विकारजातं विज्ञातं भवतीति योजना | अन्य- विज्ञानादन्यविज्ञानमदृष्टत्व इश्लिष्टमिति शङ्कते-कथमिति । कार्यकारणयोरन्यवासिद्धे "भवमिति परिहरति नैप दोष इति । तदेव स्फुटयति- यन्मन्यस इत्यादिना । अन्य स्वाभावे लोकप्रसिद्धिविरोधं शङ्करो- कथं तहीति । घाचाऽऽरम्भणमित्यत्र वाचेति तृतीया पष्टयर्थं द्रष्टव्यर । नामधेयमित्यस्यार्थं कथयति–नामवेति । विकारस्य मिथ्यात्वे किं पर- सार्थतोऽस्तीत्याशङ्कयाऽऽह्-मृत्तिकेत्येवेति ॥ ४ ॥ यथा सोम्पैकेन लोहमणिना सर्व लोहमयं विज्ञान५ स्वाहाचाssरम्णं विकारों नामधेयं लोहमित्येव सत्यम् ॥ ५ ॥ यथ सौम्यैकेन लोहमणिना सुवर्णपिण्डेन सर्वमन्यद्विकारजात कटकमुकुल केयूरादि विज्ञातं स्यात् । वाचाऽऽरम्भणमित्यादि समानम् ।। ५ ।। प्रथमः खण्ड: १ ] Se यथा सोम्पैकेन नखनिकृन्तनेन सर्व काष्यसं विज्ञातः स्याद्वाचाऽऽरम्भणं विकारो नामधेयं कृष्णायसमित्येव सत्यमेव सोम्य स आदेशो भवतीति ॥ ६ ॥ न बै नूनं भगवन्तस्त एतदवेदिपर्य द्धचेत दवेदिष्य- न्कथं मे नावक्ष्यनिति भगवास्त्वेव मे तद्ववोत्विति तथा सोम्येति होवाच ॥ ७ ॥ इति षष्ठांध्यायस्य प्रथमः खण्डः ॥ १ ॥ " . यथ सोम्पैकेन नखनिकृन्तनेनोपलक्षिते कृष्णायसपिण्डे नेत्यर्थः । सर्व कार्णायसं कृष्णायसविकारजातं विज्ञातं स्यात् । समानमन्यत् । अनेकदृष्टा- १ ख. व. ङ. ज. झ ञ. उ. 'था सौम्यै । २ क ख. ञ. 'धा सौम्बै । चौथे। ३ ख. व. झ ञ था सौम्य । " ख . ङ.. ञ. सौम्येति । ख. ञं. 'थां च सोम्यै सौम्बै° । ७ ख. ॐ. च... न क म. ङ. . ढ. था च सो सौम्बे । ४ ख. घ. ङ. $50 । च. ड. द. ण. झा घ