पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२८ आनन्दगिरिकृतीकासंवलितशांकरभाष्यसमेता- [ ६ षष्टाध्याये--- सयुद्ध्यनुवृत्तेः सवानिवृत्तिश्चेति सदादिनां सत एवं सत्पत्तिः सेत्स्यति । न त्वसद्वादिनां दृष्टान्तोऽस्त्यसतः सदुत्पत्तेः । मृत्पिण्ड घटोत्पत्तिदृश्यते सद्भादिनां तद्भावे भावात्तदद्भावे नाभावात् । - A 1 लौकिकबुद्धिमनाश्रिय परमतमेवाऽऽदाय शङ्कते — अवयवा इति । असत्यवयत्रि न्युपमर्दायोगवदवयवेष्वपि तदयोगस्य तुल्यत्वान्नेदं चोद्यमित्युत्तरमाह - न तदवयवेष्विति । तदेव स्फुटयति—यथेति । नन्त्रस्मत्पक्षे परमावयवी नास्त्यवयजास्तु सन्त्येवेति चेत्त- त्राऽऽह-बीजावधवानामपीति । तर्हि तेषामङ्कुरजन्मन्युपमर्दः स्यादिति चेत्तत्राऽऽह तदवयव नामपीति । न चाङ्कुरजन्मन्यवयवपरम्पर विश्रान्तिभूमिरुपपद्यते तस्याः शून्यत्वे तदुपमर्दै सत्कारणत्रादापातात् | अशून्यत्वेऽपि कार्यले कादाचित्कद्रव्यस्य · सात्र- यवत्वेनोक्तदोषत।दवस्थ्यादकार्यत्वे भावश्चेदुपमर्दासिद्धिरभात्रश्चेत्तदुपर्दे सकारणवादा - पत्तिरेवेति भावः | असद्वादस्य प्रमाणिकत्सद्वादस्य प्रामाणिकःचमाह—सद्भु- जीति । परमते दृष्टान्ताभावमुक्तमनूय स्त्रमते तःसत्त्वं च समुच्चिनोति-न स्विति । यद्यभाबादेव घट उत्पद्येत घटार्थिना मृपिण्डो नोपादीयेत । अभावशब्दबु· द्ध्यनुवृत्तिश्च घटादौ प्रसज्येत न त्वेतदस्त्यतो नासतः सदुत्पत्तिः । यद॒द्ध्याहु- मृदबुद्धिघटबुद्धेनिमित्तमिति मृद्बुद्धिर्घटबुद्धेः कारणमुच्यते न तु परमार्थत एव मृद्घटो वाऽस्तीति तदपि मृबुद्धिर्विद्यमाना विद्यमानाया एव घटबुद्धेः कार- णमिति नासतः सदुत्पत्तिः । मृ॑द्घटवृद्धयोर्निमित्तनैमित्तिक तयाऽऽनन्तर्यमा न तु कार्यकारणत्वमिति चेत् । न । बुद्धीनां नैरन्तयें गम्यमाने वैनाशिकानां बहिर्दृष्टान्ताभावात् । अतः कुतस्तु खलु सोम्यैवं स्यादिति होगाच कथं केन प्रकारेण सतः सज्जायेतेति । असतः सहुत्पत्तौ न कश्चिदपि दृष्टान्तमकारोऽ स्तीत्यभिप्रायः । एवमसदादिपक्षमुन्मथ्योपसंहरति सत्त्वेव सोम्येदमग्र आसी- दिति स्वपक्षसिद्धिम् । घढस्य।प्यभात्रादेवोत्पत्तेरि॑िष्टत्व।द्दृष्टान्ता संप्रतिपत्तिरित्याशङ्काऽह- - यदीति । किंच यद्यस्योपादानं दृष्टं तच्छब्दप्रसयौ तत्रानुवर्तेते यथा तथाऽभावश्चेद्वढादेरुपादानं तच्छ ब्दवियौ तत्रानुवृत्ते स्यातां न चानुवर्तेते तस्मादसतः सदुत्पत्तिरयुक्तव्याह- ---अभा. चेति । भावस्य सतो मृपिण्डस्य घटादिकारणध्वमन्त्रयव्यतिरेकाभ्यामुक्तं तत्रान्त्र- यष्यतिरेकथोरन्यथासिद्धिमुद्भात्रयति - - यदपीति । तस्मिन्नपिपन मत्पक्षक्षति- १ क. ग. ट. मृदबुद्धि २ खञ. सधै | ३ ख. ब. ङ. अ. 'सौ'।