पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयः खण्डे: २१ छान्दोग्योपनिषत् । रित्युत्तरमाह—तदपीति । यदुक्तं सद्रूपायां बुद्धेः "सद्रूपां बुप्रतिकारणःचमिति सदसिद्धमिति शङ्कते––मृद्धटबुद्धयोरिति । सवसिंद्रौ हि पूर्वभावित्वं कारणत्वं कार्यत्वं चोत्तरभावित्वं युक्तं बुद्धीनां चासत्त्वादानन्तर्यमात्रेण व्यवयित्ते निमित्त नैमित्ति- कत्वमित्यर्थः 1 असतीनामपि चुद्धीनामानन्तर्येण : निमित्तनैमित्तिकत्वमित्येतन्न शक्य संभावयितुं दृष्टान्ताभ|वादित्युत्तरमाह न बुद्धीनामिति । कुतस्तु खल्त्रित्यादिवाक्यं व्याख्यातमुपसंहरति — अन इति । पूर्वमसतः सत्तौ दृष्टान्ताभाव उक्त SHER इदानीम न्यदुपसंहृतमिति शङ्कां वारयति- -असत इति । स्वपक्षसिद्धिमुपसंहरतीति सबन्धः । - २२९ ननु सवादिनोऽपि सतः सत्पद्यत इति नैव दृष्टान्तोऽस्ति । घटाघटा- न्तरोत्पत्त्र्यदर्शनात् । सत्यमेवं न सतः सदन्तरमुत्पद्यते किं तर्हि सदेव संस्था- नान्तरेणावतिष्ठते । यथा सर्पः कुण्डली भवति । यथा च मृच्चूगे गपिण्डघटक- पालादिनँभेदैः। यद्येवं सदेव सर्वप्रकारावस्थं कथं प्रागुत्पत्तेरिदमासीदित्युच्यते । ननु न श्रुतं त्वया सदेवेत्यवधारणमिदंशब्दवाच्यस्य कार्यस्य । प्राप्तं तर्हि प्रागुत्पत्तेरसदेवाऽऽसी भेदशब्दवाच्यमिदानीमिदं जातामति । न । सत एवेद- शब्दबुद्धिविपयतयाऽवस्थानायथा मुदेव पिण्डघटा दिशब्दबुद्धिविषय त्वेना वति ष्ठते तद्वत् । - सिद्धान्तेऽपि दृष्ट,न्ता.सिद्धिस्तुल्येति शङ्कते – नन्विति । यद्यपि मृदो घटोत्पत्ति- र्दृष्ट। तथाऽपि न मृद्रों मृदन्तरं घट'द्घटान्तरमुपद्यमानमुपलभ्यते तस्वान्न सतः सदन्तरोः त्पत्तिरित्यर्थः । किं सदन्तरस्य सतः सकाश दुःपत्तिरेव वार्यते किंवा कारणत्वं सतो निरा क्रियते तत्राऽऽद्यमङ्गी करोति — सत्यमिति । द्वितीयं निराकरोति—के तीति । तत्रापि दृष्टान्तमात्रमाशङ्कयाऽऽह – यथेति । कुण्डलीभाषे कार्यत्वप्रसिद्धिर्नास्तीत्याश ङ्कयोदाहरणान्तरमाह -- यथा चेति । प्रभेदैरवतिष्ठत इति संबन्धः । सत एव सर्व प्रकारेणायस्थाने प्राक्क लिकं कार्यस्य सत्त्ववचनमयुक्तं तस्य सदा स सत्त्राविशेष|द्विति शङ्कते -- यद्येवमिति । प्रागवस्थं हि करणं सन्मात्रत्वं च कार्यस्य वधार्यते तथाच कारणस्यैव सतस्तेन तेनाऽऽकारेणावस्थानमित्यङ्गीकारेऽपि कार्यस्य प्राक्कलिकं सत्त्वावधार- णमविरुद्धमित्युत्तरमाह–नन्विति । कार्यस्य कारणमात्रत्वं चेदवघृतं तर्हि कारण मेवाऽऽसीन्न कार्यं तदसदेवेदानी जातमित्यसत्कार्यवादिमतमायातमिति शङ्कते--प्राप्त- मा मिति । कारणस्यैत्र कार्यरूणावस्थानान्नासः कार्यवाद पत्तिरिति दृष्टान्तेन परिहरति — नेत्यादिना । ननु यथा मुद्रस्त्वेवं पिण्डयटायपि तद्वत्सदबुद्धेरन्यबुद्धिविषयत्वात्कार्यस्य १ क. मृबुद्धिवट । २ ग. ब. ङ. च. ट ठ ड ढ ण. 'प्रकारै । ६°। ४२