पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयः खण्डः २ ] छान्दोग्योपनिषत् | ता आप ऐक्षन्त बह्वयः स्याम प्रजायेमहीति तो अन्नमसुजन्त तस्मायन क च वर्षति तदेव भूयिष्ठमनं भवत्यद्धय एवं तदध्यन्नायं जायते ॥ ४ ॥ ३३३ इति षष्टाध्यायस्पतीयः खण्डः ॥ २ ॥

तो आप ऐक्षन्त पूर्ववदेवावाकारसंस्थितं सदैक्षतेत्यर्थः । बह्वघः प्रभूताः स्याम भवेम प्रजाये ह्युत्पद्येमहीति | सा अन्नमसृजन्त पृथिवीलक्षणम् । पार्थिव ह्यन्नं यस्मादप्कार्यंमन्नं तस्माद्यत्र क च वर्षति देशे तत्तत्रैव भूयिष्ठं प्रभूतमन्नं भवति। अतोऽद्भय एवं तदन्नाद्यमधिजायते । ता अन्नमसृजन्तेति पृथिव्युक्ता पूर्वमिह तॄ दृष्टान्तेऽन्नं च तदाद्यं चेति विशेणवीय उच्यन्ते । अन्नं च गुरु स्थिरं धारणं कृष्णं च रूपतः प्रसिद्धम् | ननु तेजःप्रभृतिष्पक्षणं न गम्यते हिंसादिमतिषेधाभावाच्या सादिकार्यानुपलम्भाच्च तत्र कथं तत्तेज ऐक्षतेत्यादि । नैप दोषः । ईक्षितृकारण परिणामत्वात्तेज:प्रवीनां सत एवेक्षितुर्नियतक्रमवि शिष्टकार्योत्पादकत्वाच्च तेजःप्रभृतीत इवेक्षत इत्युच्यते भूतम् । - पृथिव्यामन्नशब्दप्रयोगे हेतुगाह -- पार्थिवं हीति | अफ कार्यमन्नमित्यत्रापि लोक प्रसिद्धिं दर्शयति—यस्मादिति । ता अन्नमसुजन्तेत्यत्र द्भ्यो ऽन्नसृष्टिरुपदिष्टा दृष्टान्तेऽकिं ताभ्यस्तत्सृष्टिरुपदिश्यते तथा च पौनरुक्यमित्याशङ्कया विशेष दर्शयति – अन्नमिति | तत्तैज ऐक्षतेत्यादौ यथाश्रुतमर्थं गृहीवा चोदयति — नन्विति । प्राणिषु हिंसाप्रतिषेधव दनुग्रहविधानबच्च तेजःप्रभृतिषु तदभावात्तेष्वीक्षणका दृष्टिदेते तद्द्दृष्टंयभावाच्च नैतैष्त्री- क्षणं प्रामाणिकं तथा च प्रकृतं ममत्तगीतमित्यर्थः । तेषां गौणभीक्षितृत्वमुपेत्य परिहरति- नैष दोष इति । ननु सतोऽप्युपचरितमेवेक्षितृत्वम् | न | सदीक्षणस्य केवलशब्दगम्यत्वान्न शवयमुपचारित कल्पयितुम् | तेजःप्रभृतीनां स्वनुमीयते मुख्यक्षणाभाव इति युक्तमुपचरितं कल्पयितुम् । ननु सतोऽपि मृद्वत्कारणत्वादचेतनत्वं शक्यम- १ घ. च. ङ. 'टिष्ठमा २ क. ग. ट. 'ठं बहुतरम | 3 क. ग.. यत इति । ता। ४ ठ. ढ. ॰षणेन ब्रीहि । ५ ख. ङ. ञ. ढ ण. °वा वा उ°। घ. च. ठ. ड. ‘वायुच्यते । अं° । ६ क॰ ग, ट. रं च धा° । ७ ग. घ. च... "वेक्षिभित्यु | ८ मं. ङ. ड. ढ. ड "यत ईक्ष ।