पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३६- आनन्दगिरिकृतटीका संवलितशांकरभाष्यसमेता- [६ष्टाध्याये तृतीयं च स्थानमुक्तं तानि तच्छब्देन परामृश्यन्ते । तेषां प्रसिद्धत्वद्योतनार्थं खल्चित्युक्तम् । भूतानां त्रीण्येव त्रीजानि भवन्तीत्युत्तरत्र संबन्धः । भूतशंब्दस्य षामिह ग्रहणं किं न स्यादित्याशङ्कयाऽऽह– एपामितीति । भूतानां प्रत्यक्षस्वमेषामिति दस्य तेज:प्रभृतिषु रूढत्वात्ते. निर्दिश्यते । संभवति च पक्ष्यादीनां प्रत्यक्षतेति तान्देवात्र भूतानि विवक्षितानि न तु तेजःप्रभृतीनि तेषां प्रत्यक्षःबायोगादिसर्थः । तेज:प्रभृतीनां प्रत्यक्षत्त्राये.गादेषामिति निर्दे- शानुपपतिं समर्थयते—तेपामिति । तेषां प्रत्यक्षतया निर्देश संभने हेवन्तरमाह- देवताशब्देति । देवतानां परोक्षत्त्र प्रसिद्धरेतेषु च देवतापदप्रयोगानैतेषां प्रत्यक्षतो पत्ति- रित्यर्थः । तस्मान्महाभूतानामत्र भूतशब्देनोपादानायोगादित्यर्थः । आण्डज पक्ष्यादीत्येतत्प्र- त्यक्षेणे।पपादयति—पक्षिसर्पादिभ्यो हीति | अन्यदपीति गोधायुच्यते । नन्वण्डाज्ज।तमण्डजमुच्यतेऽतोऽण्डमेव वजिमिति युक्तं कथमण्डजं वीजंमुच्यते । सत्यमेवं स्याद्यदि त्वदिच्छातन्त्रा श्रुतिः स्यात्स्वतन्त्र तु श्रुतिर्यत आहाऽऽण्ड- जाद्येव वीजं नाण्डादीति । दृश्यते चाण्डजायभावे तज्जातीयसंतत्यभावी नाण्डाद्यभावे । अतोऽण्डजादी न्येव बीजान्यण्डज दीनाम् । तथा जीवाज्जातं जीवजं जरायुजमित्येतत्पुरुषपश्चादि । उद्भिज्जमुद्भिनतीत्युद्भित्स्यावरं ततो जातमुद्भिज्जं घाना बोद्भित्ततो जायत इत्युद्भिज्जं स्थावरबीजं स्थावराणां वीजमित्यर्थः । स्वेदजसंशोक जयोण्डजोद्भिज्जयोरेव यथासंभवमन्तर्भावः । एवं ह्यधारणं त्रीण्येव बीजानीत्युपपन्नं भवति ॥ १ ॥ अण्डाज्जातमितिव्यु पत्त्त्रनुसारेण ण्डभेत्र बीजं न वण्डजमिति शङ्कते नन्विति पौरुषेयी व्युत्पत्तिः श्रुत्या बाध्येति परिहरति -- सत्यमित्यादिना । न केवलं श्रुतेरेषा व्यवस्था किंतूपपत्तेश्चेलाह- दृश्यते चेति | सत्येवाण्डजादौ तज्जातीयमण्डजादि संतत्या जायते तदभावे तदभाव इत्यन्वयव्यतिरेकाभ्यामण्डजायेव ण्ड जज तिकारणम् । यद्यप्यण्डा- द्यभावे नौण्डजादि जायते तथाऽप्पण्डा दिमावेडण्डजः द्यः वेऽपि तद्भवतीति नन्वयः । तस्मादण्डजाद्रीनामण्डजान्येव बीजानि नाण्डादी नीत्यर्थः । धानाशब्दो बीजविषयः । ननु स्वेदजं संशोकजमिति बीजयमवशिष्यते तकिमिति ननुत्पाद्यते तत्राऽऽह-स्वेद- जेति॒ । स्वेर्दंजमुद्भिद्य जायमानं दंशमशकादि तदुद्भिज्जेऽन्तर्भवति । संशोकाइँ ष्ण्याज्जाय- मानं कादि तदण्डजेऽन्तर्भवति । यद्वा स्वेदजं संशोकादौ प्ण्याद्भूमिमुद्भिद्य स्वेदजं यक.दि तदण्डजेऽन्तर्भूतं तस्योद्भिज्जे ऽन्तर्भावः जातं मशकादि 1.6 तथा - १ ख. च. ञ. ण. निन' | २ ब. ङ. च. ठ ड ढ. 'जमित्युच्य° | ३ क. ग. ढ. °न्त्रा श्रु' । ४ क. ग. ट. दोराण्ड ° | ५ क ख. ग. छ. ञ. ख. ञ. ण. 'दमु । ट. ण. 'नाण्डादि । ६ क.