पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३८. आनन्द गिरिकृ तटीका संवलितशांकरभाष्यसमेता- [ ६ षष्ठाभ्याये- स्वात त्र्ये सति | सत्यमेव न युक्तं स्याद्यदि स्वेनैवाविकृतेन रूपेणानुम विशेय दुःख ननुभवेयमिति च संकल्पिती न त्वम् । कथं तहिं । अनेन जीवनाऽऽ- त्मनाउनुप्रविश्यति वचनात् । जीवो हि नाम देवताया आभासमात्रम् । बुद्ध चादिभूतमात्रा संसर्गजनित आदर्श इव प्रविष्टः पुरुषप्रतिविम्वो जला दिष्विवे च सूर्यादीनाम् | अचिन्त्यानन्तशक्तिमत्या देवताया बुद्धयादि संवन्ध चैतन्यौ- भासो देवतास्वरूपत्रिवेका ग्रहणनिमित्तः सुखी दुःख मूढ इत्याने विकल्पम त्ययहेतुः | छायामात्रेण जीवरूपेणानुनविष्टत्वाद्देवता न दैहिक: स्वतः सुख- दुःखादिभिः संबध्यते । यथा पुरुषादित्यादय आदर्शदकादिषु च्छारामात्रे- ण नुमविष्टा आदर्शोदकादिदोषैर्न संवध्यन्ते तद्वद्देवताऽपि । "सूर्यो यथा सर्वलोकरूप चक्षुर्न लिप्यते चाक्षुपैर्वा सदोपैः । एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन वाह्यः ।। आकाशवत्सर्वगतश्च नित्यः " इति हि कठके । “ध्यायतीव लेलायती" इति च वाजसनेयके । देवतायाः सर्वज्ञत्वादसंसारिवात्स्वातन्त्र्याच्च संकल्प प्रवेशावयुक्ताविति शङ्कते— नन्विति । किं साक्षादनुप्रवेश|दि विरुध्यते वा जीवाराऽपीति विद्य मङ्गी करोति— सत्यमिति | साक्षादनुप्रवेश | दि नास्ति चेतर्हि कथं तदित्याका- हृक्षापूर्वकं द्वितीयं दृपपति - - कथमिति । देवताया जी द्वारेणानुप्रवेशाद्यविरुद्धमिति शेषः । अविरोधमेव सावयितुं जीवरूरूपमाह --जीवो हीति । अ. भिनु येनाहमि. व्यापरेरोपेण भासत इत्याभासः स्वतोऽपरोक्षश्चित्प्रतिविम्बस्तन्मात्रं जीवो नामेत्यर्थः । तस्य स्वरूपेणानादिलेऽपिष्टरूपेण सदत्वं दर्शयति बुद्ध्यादति । बुद्ध्यादिभिर्भूतमात्रादिमिश्चिदात्मनः संसर्गस्तेन जनितस्तत्तन्त्र इति यावत् । ननु चिदत्मा कूटस्थोऽसङ्गोऽद्वितीयश्चेष्यते स कथं बुद्धयादिभिर्भूतमात्रादिभिश्च संसृज्यते तत्राऽऽह - - अचिन्त्येति । सत्वादिप्रकारैरशक्पचिन्तनीयाऽनादिरनिर्वाच्या सम्प. ग्ज्ञानमन्तरेण नाशशून्या दण्डायमाना याँ मापाशक्तिस्तस्या विषयत्वेनाऽऽश्रयतेन च परा देवताऽवतिष्ठते । तस्याश्च स्वनिष्ठम य शक्तिश द्बुद्धयादिमिरात्मनः संबन्धः सिभ्यतीत्यर्थः । बुवयादिसंबन्फउमह - चैतन्येति । तदाभ सो जीवशब्दवाच्यः सिभ्यतीति शेषः । बुद्रय,दिमिर त्मनः संबन्धे मायाशक्तिरुपादानयुिक्तं तत्रैव निमि त्तकःरणमःह –देवतेति । आवरणविक्षेपशक्तिसंपन्ना हि मायाशक्तिस्ततोऽविद्ये.त्यदे- -- १ ख. व. ङ च. ञ. उ. ह. ढ ण. 'तिसं' । २ व. इ. च. ञ. ठण. व चन्द्रसू । ३ क. ङ. न्यावभा' । ४ ग च. ट ठ ड ढ, 'वसास' । " ञ मित्यपरोक्षेण | ६ ख. ञ. यारा |