पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

छान्दोग्योपनिषत् | | चतुर्थः खण्डः ४] तासां च देवतानां गुणप्रधानभावेन त्रिवृतं त्रिवृतमेपै. कामकरोत्कृतवती देवता । तिष्ठतु तावदेवतादिपिण्डानां नामरूपाभ्यां व्याकृतानां तेजोवनमपत्वेन यथा तु वहिरिमाः पिण्डेभ्यस्तिस्रो देवताखवृद्धिका भवति तन्मे मम निगढ़तो विजानीहि विस्पष्टमवधारयोदाहरणतः ॥ ४ ॥ इति षष्टाध्यायस्य तृतीयः खण्डः ॥ ३ ॥ - संक्षेपेण त्रिवृत्करणं प्रतिज्ञायोदाहरणतः फुटीकर्तुमारभमणो देहे त्रिवृत्करणस्याही स्फुटीकर्तव्यत्यःद्देहातिरिक्तेषु प्रथमं तदुदाह मुपक्रमते – तिष्ठतु तापादेति ॥ ४ ॥ इति षष्ठाध्यायस्य तृतीयः खण्डः ॥ ३ ॥ ( अथ षष्ठाध्यायस्य चतुर्थः खण्डः ) | यदने रोहित ५ रूपं तेजसस्तद्रूपं यच्छुक्कं तदपां यत्कृष्णं तदनस्यापागादशेरभित्वं वाचाऽऽरम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ १ ॥ यसदेवतानां त्रिवृत्करणमुक्तं तस्यैवोदाहरणमुच्यते । उदाहरणं नामैकदेश प्रसिद्धचाऽशेषमसिद्धचर्थमुदाहियत इति । तदेवदाह - यदखित्कृतस्य रोहित रूपं प्रसिद्धं लोके तदत्रिवृत्तस्य तेजसो रूपमिति विद्धि यच्छुकं रूपमन्नेरेव रूपमञ्चेरेव तद्पामत्रिवृकृष्णं तस्यैवाने रूपं तथा तदन्नस्य पृथिव्या अधिवृकृताया इति विद्धि । तत्रैवं सति रूपत्र- यव्यतिरेकेणागिरिति यन्गन्य से यन्मन्यसे त्वं तस्याग्नेरग्नित्वमिदानीमपागादपग- साऽग्निबुद्धिरपगताऽ- भवति तम् । प्राग्रूपत्रयविवेक विज्ञानाद्याऽग्निबुद्धिरासीत्ते निशब्दश्चेत्यर्थः । यथा दृश्यमानरक्तोषधानसंयुक्तः पद्मरागोऽय गितिशब्द बुद्धयोः प्रयोजको विवेक विज्ञानात्तद्विवेकविज्ञाने तु पद्मरागशब्दबुद्धी निवर्तेते तद्विवेक- विज्ञातुरतद्वत् । ननु किमत्र बुद्धिशब्दकल्पनया क्रियते माग्रूप- त्रय विवेकै करणादभिरेवाऽऽसीत्तदमेरशित्वं रोहितादिरूपविवेक करणादपागा- स्फटिको गृह्यमाणः मागुपधानस्फटिकयो- १ क. तु खलु ब° । २. ख. छ. ञ. ण. माणदे | ३ . च... तस्येहोड़ा । ङ. तस्यैवेहोदा | ४ ख. ञ ट पोधि । ५ व. च. 'कग्रहण | 0