पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४२ आनन्द गिरिक तटीका संवलितशांकरभाष्यसमेता- [ ६ पष्ठाये - दिति युक्तं यश तन्त्वपकर्पणे पटाभावः । नैवं बुद्धिशब्दपात्रमेव ह्यग्नि- र्यंत आहे वाचाऽऽरम्मणमग्निर्नाम विकारो नामधेयं नाममात्रमित्यर्थः । अतोऽग्नि बुद्धिरपि मृव । किं तर्हि तत्र सत्यं त्रीणि रूपाणीत्येव सत्यं नःणुमात्रमापे रूपत्रयव्यतिरेकेण सत्यमस्तीत्यवधारणार्थः ॥ १ ॥ - । - कथमुदाहरणतोऽत्रधारणमित्याशङ्कय नन्तरवाक्यमवतारयति — यत्तदिति । उदाहरण शब्दं व्युत्पादयति - उदाहरणं नामेति । तत्रैव श्रुतिमवतार्थ व्याचष्टे – तदेतदि- त्यादिना | अन्रेःकृतानं रूपमिति विद्धीति संबन्धः । तत्रानौ रूपये पूर्वोक्तरीत्या पृथक्कृते सतीति यावत् । इदानीं विवेकदशायामित्यर्थः | अक्षरार्थमुक्त्वा वाक्यतात्पर्यार्थ. म.ह —प्रागित । रूपत्रयविवेकारप्रागवस्थायामग्निशब्दबुद्धी तद्विवेकार्थं तन्निवृत्तिरि लेतमर्थं दृष्टान्तेन समर्पयते – यथेत्यादिना | अग्निविषये श्रुतं हित्वाऽधिककलान यां नास्ति निबन्धनमिति शङ्कत – नन्विति | रोहितादिरूप त्रयविवेके सत्यग्नेरग्नित्वमपगच्छ तीत्यत्र दृष्टान्तमाह — यथेति । शब्दबुद्धिप्रक्षेपेऽपि न श्रुतत्यागोऽस्तीति परिहरति- नैवमिति । तत्र प्रमाणत्वेनानन्तरवाक्यमादाय व्याचष्टे-यत इति । अग्नेर्नाममात्र.. त्वमतः शब्दार्थः - - यदादित्यस्य रोहित ५ रूपं तेजसरवद्रूपं यच्छुक्लं तद्पांयष्णं तदनस्यापागादादित्या दादित्यत्वं वाचाऽऽरम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येक सत्यम् ॥ २ ॥ यच्चन्द्रमसो रोहित रूपं तेजसस्तद्रूपं यच्छुकुं तदपां यत्कृष्णं तदन्नस्याप.गाच्चन्द्राचन्द्रवं बाचाऽऽरम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ ३ ॥ यद्वियुतो रोहित ५ रूपं तेजसस्तद्रूपं यच्छुक्कं तदपां यत्कृष्णं तदन्नस्यापागाद्विद्युतो विद्युत्त्रं वाचाऽऽरम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ ४ ॥ १ ञ. °ना वा ना |