पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्दगिरिस्टीय संवलित शांकरभाष्य समेता- [६] कृष्णमित्रादित्यस्य रूपमिति तद्विदांचक्रुः ॥ ६ ॥ यविज्ञातमिवाभूदित्येतासामेव देवताना५ समास इति तद्विदांचक्रुर्यथा खलु नु सोम्पेमास्तिस्रो देवताः पुरुषं प्राप्य त्रिवृत्रिवृदेका भवति तन्ने विज्ञानीहीति ॥ ७ ॥ इति षष्टाध्यायस्य चतुर्थः खण्डः ॥ ४ ॥ कथम् | यदन्यद्रूपेण संदिह्यमाने कपोतादिरूपे रोहितभित्र यद्यमाणम- भूत्तेषां र्यूर्वेषां ब्रह्मविदां तत्तेजसो रूपमिति विदांचक्रुः । तथा यच्छुकमिवाभू- गुह्यमाणं तदपां रूपं यत्कृष्णमिव गृह्यमाणं तदन्नस्येति विदांचक्रुरेवमेत्रात्यन्तदु- "लेक्ष्यं यदु अप्यविज्ञातमिव विशेषतोऽगृह्यमाणमभूत्तदप्येतासामेव तिसृष्णं देव- तीनां समासः समुदाय इति विदांचक्रुः । एवं तावद्धाह्यं वस्त्वग्न्यादिवद्विज्ञातं तथेदानीं यथा नु खर्लु हैं सोम्बेमा यथोक्तारितस्त्रो देवताः पुरुषं शिरःपाण्या- दिलक्षणं कार्यकारणसंघातं प्राप्य पुरुषेणोपयुज्यमानास्त्रिवृचिवृदेकका भवति तन्ने विजानीहि निगदत इत्युक्त्वाऽऽह ॥ ६ ॥ ७ ॥ इति षष्टाध्यायस्य चतुर्थः खण्डः ॥ ४ ॥ वेदनप्रकःरमेवाऽऽकाङ्क्षापूर्वकं प्रकट ति -- कथमित्यादिना । अन्यदग्न्यादिभ्यः सकाश|दिति शेषः । यदनेकरूपत्त्राःको तादिरूपेण संदिह्यमानमेतद्दृश्यते तस्सिन्कपोता दिन स्वरूपे यत्किंचिद्रोहितमित्र रूपं गृह्यमणं पूर्वेषामासीत्ततेजसो रूपमिति ते विदितवन्त इति योजना । अयन्तदुर्लक्षं नामरूपा दुर्ज्ञानं द्वीप.न्तरादागतं पश्यादीत्यर्थः । अगृह्यमाणमितिःच्छेदः । यथा नु खल्चित्यादिवाक्यं वृत्तानुवाद पूर्वकमवतारयति-- एवं तावदिति । यथा खल्येकैका देवता पुरुपं प्राप्य त्रिवृत्रिवृद्भवति तथेदानीं तदाध्यात्मकं त्रिचूःकरणमेवमेवेति जानीहीति संबन्धः | अध्यामिकं त्रिकरणगितिं शेप ॥ ६॥७॥ इति पष्टाध्यायस्य चतुर्वः खण्डः ॥ ४ ॥ १ ख. ञ. 'द्वज्ञा' । २ ख. ञ. 'लु सौम्ये' | ३ ख. ब. च ण ने मेचक । ४० च. ट. सर्वेषां । ५ घ. च. उ. ड. 'तानामे स° | ६ . . . . . °लु से° | ७ ख. ङ. ञ. ठ. हे सौभ्ये' । ८ . . च.ट. ठ. र्यकर