पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४८ आनन्दगिरिकृतीका संवलितशांकरभाष्यसमेता- [ ६ षष्टाध्याचे- यो मध्यमस्तल्लोहितं भवति । योऽणिष्ठः स भाणो भवति । वक्ष्यति ह्यापोमयः माणो नपिवतो बिच्छेत्स्यत इति ॥ २ ॥ भुक्तस्यान्नस्य त्रैविध्यमुक्त्वा पीतानामपःमपि त्रैविध्यमाह - तथेति ॥ २ ॥ तेजोऽशितं त्रेधा विधीयते तस्य यः स्थविष्ठो 912 धातुस्तदस्थि भवति यो मध्यमः स मज्जा योऽ- णिष्ठः सा वाकू ॥ ३ ॥ तथा तेजोऽशितं तैल घृतादि भक्षितं त्रेधा विधीयते तस्य यः स्थविष्ठो धातु- स्तदस्थि भवति । यो मध्यमः स मज्जाऽस्थ्यन्तर्गतः स्नेहः | योऽणिष्टः सा बाकू । तैलघृतादिभसँणाद्धि वाग्विशदा भाषेणे समर्था भवतीति प्रसिद्धं । लोके ॥ ३ ॥ कथं तेजसेोऽग्न्यादित्य।देरशन मिव्याशङ्कय विशिष्ट - तैलेति । मज्ज. शब्दार्थमाइ- अस्थीति । योऽणिष्टः सा वागित्युक्तं व्यक्तीकरोति तैल घृतादीति ॥ ३ ॥ अन्नमय हि सोम्य मन आपोमयः प्राणस्तेजो- 3 मयी वागिति भूय एवं मा भगवान्विज्ञापयत्विाने तथा सोम्येति होवाच ॥ ४ ॥ इति षष्ठाध्यायस्य पञ्चमः खण्डः ॥ ५ ॥ मनस्विनो यत एवम समयं हि सौम्य मन आपोषयः प्राणस्तेजोमयी वाक् । ननु केवलानर्थक्षिण आखुप्रभृतयो वाग्मिनः माणवन्तश्च तथाऽन्मा- है अभक्ष्याः सामुद्रा मीनमकरमभृत्यो वाग्मिनश्च तथाऽस्नेह- पानामपि प्राणवत्त्वं मनस्वित्वं चानुमेयं यदि सन्ति तत्र कथमन्नमयं हि सोम्य मन इत्यायुच्यते । नैष दोषः । सर्वस्यत्तित्सर्वत्र सर्वोपपत्तेः । न ह्यत्रिवृत्कृतमन्नमश्नाति कश्चिदापो वाऽभिवृकृताः पीयन्ते बाऽत्रिवृत्कृतमश्नाति चेत्यायविरुद्धम् । इत्येवं प्रत्यायितः श्वेतकेतुराह — भूय कश्चिदित्यन्नादानामाखुप्रभृतीनां वाग्मित्वं एव पुनरेव मा मां भगवान्नमयं हि सौम्य मन इत्यादि विज्ञापयतु तेजो पाणवत्वं १ घ. च. ठ. ढ. ण. °क्षणे हि वा । २ ख. ब. च. ञ. उ. ड. ण. ञ. सौम्य } ४ ख. ञ. सौम्येति । ५ ख. ङ. ञ. सौम्य | ६ ख ङ. ञ भना” आ° । ७ ख. ङ. न. सौ | ख, अ. सौम्य } बगस | ३ रष. भक्षण | घ. इ.