पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठः खण्ड: ६ ] छान्दोग्योपनिषत् | ३४९ दृष्टान्तेनावगमयतु नाद्यापि ममारिमन्नथें सभ्यनिश्रयो जातः । यस्मात्तेजो बन्नमयत्वेनाविशिष्टे देह एक स्मि ॠपयुज्यमानान्यैन्ना स्नेह जातान्यशिष्ठधातुरूपेण मनःप्राणवाच उपचिन्वन्ति स्वजात्यनतिकर्मणेति दुर्विज्ञेयमित्यभिप्रायोऽतो भूख एवेत्याद्याह । तमेवमुक्तवन्तं तथाऽस्तु सोम्येति होवाच पिता गृण्वत्र दृष्टान्तं यथैतदुपपद्यते यत्पृच्छसि ॥ ४ ॥ 3 इति षष्टाध्यायस्य पञ्चमः खण्डः ॥ ५ ॥ भुक्तस्यान्नस्य पीतानामध्यपामशितस्य तैलादेश्च येणष्टा धातवस्ते मनोवाकाणा इत्ये यतः सिद्धमतस्तेषामन्नादिमयस्त्वं युक्तमित्याह –धत इति । तेषामन्नादिमयत्वं व्यति- रेकसिद्धिमाश्रित्याऽऽक्षिपति- नन्विति । अखुप्रमुखानां (णां) स्फुटोदपानाद्यनुपलम्भेऽपि यत्तेषां भक्ष्यं तत्रैवोदकाद्यन्तर्भावसंभवात्प्राणादरम्मयत्वा युपपन्नमित्युत्तरमाह - नैष दोष इति । सर्वस्थन्न देस्त्रिःकृतपस्योक्तत्वात्तस्य सर्वस्यैव भक्ष्यस्य भूतत्रयात्मत्वसंभवादे- कैकं भक्षयतोऽपि सर्वभक्षकत्वोपपत्तेर्मन आदेरन्नादिमयत्वमविरुद्धमित्यर्थः । उक्तमेव व्यक्ती करोति- -न होत्यादिना | उत्तरीत्या मनआदेरन्नादिमयत्व प्रत्यायनद्वारा प्रभाड्या सन्मा. 1 परिशे प्रत्यासित श्वेतकेतुश्चोदयतीत्याह इत्येवामिति । सर्वेषां संनिधाना- विशेषेऽन्नस्य सूक्ष्मांशोमन एवोपचिनोति न प्राणमिति निश्चयासिद्धिरित्याह - नाद्या- पीति । पार्थिवमेवोपचिनोतीति विशेषमाशङ्कयाऽऽह – यस्मादिति । एकस्मिन्नुदरे प्रविष्टानाम्न्नादीनां मिश्रीभृतत्वान्मनसश्च सर्वभूतगुणव्य अकत्वेन सर्वभूतारन्धत्वात्यार्थिवत्वा- सिद्धेनोंक्को विशेषः संभवतीत्यर्थः । यस्मादेवमभिप्राय: श्वेतकेतोरत इति योजना | मन- आदेरन्नादिमयः मुपपादयितुमुत्तर ग्रन्थमवतारयति - तमेवमिति । यत्वं मनआदेरन्ना- दिमयत्वं कथमिति पृच्छसि तदिदं यथोपपद्यते तथाऽन्नान्नादिमयले तस्य दृष्टान्तमुच्य- मानं शृण्विति योजना ॥ ४ ॥ A LSIO इति षष्टाध्यायस्य पञ्चमः खण्डः ॥ ५ ॥ ( अथ षष्टाध्यायस्य षष्ठः खण्डः । ) दन्नः सोम्य मध्यमानस्य योऽणिमा स ऊर्ध्वः समुदीपति तत्सर्पिर्भवति ॥ १ ॥ १ क. ख. ञ. "न्य बन्नस्नेह° | २ ख. ञ. ण. 'मेणातिदु' । ३ ख. ङ.. ञः सौम्यति । ४. क. ग. ट. 'वृत्करणस्यो' । ५ ख छ ण प्रणाड्या | ६ ख. ञ. सौम्य । ७ ख. . ञ सौम्य ! दघ्नः सौम्य मध्यमानस्य योऽणिमाऽणुभावः स ऊर्ध्वः समुद्रीपति संभू- यो नवनीतभावन गच्छति तत्सर्भिवति ॥ १ ॥