पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- आनन्द गिरिकृतटीकासंवलितशांकरभाष्यसमेता- [ ६ षष्टाध्याये- मिश्रीभावेऽपि सूक्ष्मभागस्य पृथगेव कार्यकारणले दृष्टान्तमाह- -दन इति ॥ १ ॥ एवमेव खलु सोम्यान्नस्याश्यमानस्य योऽणिमा स ऊर्ध्वः समुदीपति तन्मनो भवति ॥ २ ॥ यथाऽयं दृष्टान्त एत्रमेव खलुँ सोम्यान्नस्यौदना देरश्यमानस्य भुज्यमानस्यो- दर्येणाग्निना वायुसहितेन खजेनेव मध्यमानस्य योऽणिमा सऊः समुदीपति तन्मनो भवति मनोवयवैः सह संधूप मन उपचिनोतीत्येतत् ॥ २ ॥ दृष्टान्तमनूद्य दान्तिकमाह — यथेति । खजो मन्थास्तेन मध्यमानस्य दघ्नो यथाऽ. णिमा तथा यथोक्तस्य त्रस्य योऽणिमेति योज्जम् । कथं तन्मनो भवतीत्युच्यते प्रागणि मनसः सिद्धत्वादित्याशङ्कयाऽऽह – मनोवयवौरीति ॥ २ ॥ अपार सोम्य पीयमानानां योऽणिमा स ऊर्ध्वः समुदीपति स प्राणो भवति ॥ ३ ॥ तथाऽपां सौम्य पीयमानानां योऽणिमा स ऊर्ध्वः समुदीपति स माण भवतीति ॥ ३ ॥ ॥ ३ ॥ ३५० तेजर्स: सोम्बाश्यमानस्य योऽणिमा स ऊर्ध्वः समु दीपति सा वाग्भवति ॥ ४ ॥ एवमेव खलु सौम्य तेजसोऽश्यमानस्य योऽणिमा स ऊर्ध्वः समुदीपति सा वाग्भवति ।। ४ ।। अन्नमय हि सोम्य मन आपोमयः प्राणस्तेजो- भगवान्विज्ञापयत्विति मयी वागिति भूय एवं मा तथा सोम्पेति होवाच ॥ ५ ॥ इति षष्टाध्यायस्य षष्ठः खण्डः ॥ ६ ॥ अन्नमयं हि सौम्य मन आपोमयः माणस्तेजोमयी बागिति युक्तमेव १ ख. ञ. 'लु सैम्दा' । २ ख. ञ. 'लु सौम्या' । ३ क ख ग घ ङ. ट, ठ, ड, ण. ‘नस्पैद” । ४ ख. ञ. सौम्य | ५ ख ङ. ञ. सौम्य । ६ ख. ञ. ६. 'सः सौम्या । ७ ख. घ. ञ. सौम्य | ८ ख. ध ञ. सौम्य | ९ ख. ञ. सौम्येति । १० खञ सौम्य ।