पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

छान्दोग्योपनिषत् | होवाच यथा सोन्य महतोSहितस्यैकोs- ङ्कारः खयोतमात्रः परिशिष्टः स्मातेन ततोऽपि न बहु दहेदेव५ सोम्य ते षोडशानां कलानामका कलाऽतिशिष्टा स्याचमै तर्हि वेदान्नानुभवस्यशानाथ मे विज्ञास्यसीति ॥ ३ ॥ एवमुक्तदन्तं पिताऽऽह शृणु तंत्र कारणं येन ते तान्यृगानि न प्रतिभाँ- न्तीति तं होवाच यथा लोके हे सौम्य महतो महत्परिमाणस्याभ्याहितस्योप- चितस्येन्धनैरग्नेरेकोऽङ्गारः खद्योतमात्रः खद्योतपरिमाणः शान्तस्य परिशिष्टोऽ बशिष्टः स्याद्भवेत्तेनाङ्कारेण ततोऽपि तत्परिमाणादीपदपि न बहु दहेदेवमेव खलु सोभ्य ते तवान्नोपचितानां षोडशानां कलानामेका कलाऽवयवोऽतिशि- खाऽवशिष्टा स्यात्तया स्वं खद्योतमात्राङ्गतुल्यत्तहदानी वेदान्नानुभवसि न प्रतिपद्यसे श्रुत्वा च मे सम वाचमधाशेषं विज्ञास्यस्यशान भुङ्क्ष्व तावत् ||३|| ऋगाद्यप्रतिभानं तत्रेत्युच्यते । ईषदपि न दहेत्कुतो बहु दहेदिति योजना ॥ ३ ॥ स हाऽऽशाथ हैनमुपससाद त ह यत्किंच पप्रच्छ सर्व५ ह प्रतिपेदे ॥ ४ ॥ स ह तथैवाऽऽश भुक्तवानथानन्तरं हैनं पितरं शुश्रूषुरूपससाद तं होपुगतं पुत्रं यत्किचर्गादिषु पमच्छ ग्रन्थरूपमर्थजातं वा पिता स श्वेतकेतुः सर्वे तत्प्रतिपेद ऋगाद्यर्थतो ग्रन्थतश्च ॥ ४ ॥ सप्तमः खण्डः ७ ] ३५३ ॥ ४ ॥ त होवाच यथा सोम्य महतोऽवाहितस्यैकमारं खद्योतमात्रं परिशिष्टं तं तृणैरुपसमाधायें प्राज्यलये- तेन ततोऽपि बहु दहेत् ॥ ५ ॥ ११ तं होवाच पुनः पिता यथा सोम्य महतोऽभ्याहितस्येत्यादि समानमेकमङ्गारं . १ ख. व. ञ. सौम्य । २ ख. घ. ञ. सौम्य | ३ ख. च. ञ. ठ. ड. ण. °न त ऋगा । ४ ख. च. ञ ड. ण. भान्ति तं । ५ ख. ङ. ञ. ड. सौम्य | ६ ख. ड. ञ. सौम्य । ७ क. ख. ग. ञ. ट, ड. ण. होपाग | ८ क. ग. घ. च. ट. ट. ड. वे देत | ९ ख. न. सौम्य १० ग. °य प्रज्व' | ११ ख. ङ. ञ. सौम्य ।