पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५४ आनन्द गिरिकृष्टीकासंवलित शांकरभाष्यसमेता - [ ६ मष्टाध्याये- शान्तस्याग्नेः खस्रोतमात्रं परिशिष्टं तं तृणैचूर्णेयोपसमाधाय प्राज्वलयेदूर्धयेत् । तेने नागरेण ततोऽपि पूर्वपरिमाणाहु दहेत् ॥ ५ ॥ ॥ ५॥ एव: सोम्य ते षोडशानां कलानामेका कलाs- तिशिष्टाऽभूत्ताऽन्नेनोपसमाहिता प्राज्वाली तयैतर्हि वेदाननुअवस्पन्नमय हि सोम्य मन आपोमयः प्राणस्तेजोमयी वागिति तवास्य विजज्ञाविति विजज्ञाविति ॥ ६ ॥ इति षष्टाध्यायस्य सप्तमः खण्डः ॥ ७ ॥ एवं सौम्य से पोडशनामसकलानां सामर्थ्य रूपाणामेका कलाऽतिशिष्टा भूदतिशिष्टाऽऽसीत्पञ्चदशाहान्यभुक्तवत एकेकेनाका कला चन्द्रमस इवा परपक्षे क्षीणा साऽतिशिष्टा कला तवान्नेन भुक्तनोपसमाहिता वर्धितोपचिता माज्वालि दैर्ध्य छान्दसं प्रज्वलिता वर्धितेत्यर्थः । प्राज्वालीदिति पाठान्तरं तदाँ तेनोपसमा- हिता स्वयं प्रज्वलितवतीत्यर्थः । तथा वर्धितयैतदानीं वेदाननुभवस्युपलभसे । एवं व्यावृत्त्यनुवृत्तिभ्यामन्नमयत्वं मनसः सिद्धमित्युपसंहरत्यन्नमयं हि सौम्य मन इत्यादि । यथैतन्मनसोऽन्नमयत्वं तव सिद्धं तथाऽऽपोमयः प्राणस्तेजो- मयी वागित्येतदपि सिद्धमेवेत्यभिप्रायः । तदेतद्धास्य पितुरुक्तं मनआदीना- मन्नादिमयत्वं विजज्ञौ विज्ञातवाश्वेतकेतुः | द्विरभ्यास स्त्रिवृत्करणेम करणं समा- त्यर्थः ।। ६ ।। इति षष्टाध्यायस्य सप्तमः खण्डः ॥ ७ ॥ व्यावृत्तिर्व्यतिरेकोऽन्नोपयोगाभावे मनसः सामर्थ्याभावः । अनुवृत्तिरन्वयोऽन्नोपयोग मनसः सामर्थ्यमिति भेदः । मनसोऽन्नमयत्वमुपपादयितुमुपक्रान्तमापोमयः प्राण इत्यादि कथमिहोच्यते तत्राऽऽह – यथेतदिति । विद्यासमाप्तिमन्तरेण कथं द्विवेचनमिःयाश वयाऽऽह-द्विरभ्यास इति ।। ६ ।। इति षष्टाध्यायस्य सप्तमः खण्डः ॥ ७ ॥ १ ख. ञ. सौम्य । २ क. ग. घ. ङ. ज. झ. उ. त. थ. 'लीत्तयै' । ३ ख. ञ सौम्ब | ४ ख. ङ. ञ. सौम्य । ५ व. ङ. ड. ढ. यः । तथा । ६ ख. ग. ञ. ट. ण. ंति वा पा॰ । ७ ग.ट. उ. 'दान' | ८ क ख ङ. ञ सांग्य | ९ ठ. ढ० °एक व | १० क. परि |