पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमः खण्डः ८ ] छान्दोग्योपनिषत् | ( अथ षष्ठाध्यायस्याटमः खण्डः ) उद्दालको हाऽऽरुणिः श्वेतकेतुं पुत्रसुवाच स्वशान्तं मे सोम्य विजानीहीति यत्रैतत्पुरुषः स्वपिति नाम सता सोम्य तदा संपो भवति स्वमत भवति तस्मादेन५ स्वपितीत्याचक्षते स्व५ ह्यपीतो भवति ॥ १ ॥ यरिमन्मनसि जीवेनाऽऽत्मनाऽनुप्रविष्टा परा देवताऽऽदर्श इव पुरुषः प्रतिि स्बेन जलादिष्विवं च सूर्यादयः प्रतिविम्वैः । तन्मनोऽन्नमयं तेजोमयाभ्यां वाक्माणाभ्यां संगतमधिगतम् | यन्मयो यत्स्थथ जीवो मननदर्शनश्रवणादि- व्यवहाराय कल्पते तदुपरमे च स्वं देयतारूपमेव प्रतिपद्यते । तदुक्तं श्रुत्यन्तरे- ध्यायतीव लेलायतीव सधीः स्वमो भूत्वेमं लोकमतक्राति सवा अयमात्मा ब्रह्म विज्ञानमयो मनोमय इत्यादि, स्वप्मेन शारीरमित्यादि, माणन्नेव प्राणों नाम भवतीत्यादि च । तस्यास्य मनस्थस्य मनआख्यां गतस्य मनउपशमद्वारे- णेन्द्रियविषयेभ्यो निवृत्तस्य यस्यां परस्यां देवताय स्वात्मभूतायां यदवस्थानं तत्पुत्रयाऽऽचिख्यासुरुद्दालको ह किलाऽऽरुणिः श्वेतकेतुं पुत्रमुत्राचोक्तवान् । त्रिॠत्करणनिर्णयविषयमबान्तरप्रकरणं परिसमा प्य महाप्रकरणं सद्वेिष नमेवानुवर्तयन्मनसो लपे सुषुप्तौ जीवस्य सत्संपत्ति वक्तुं मनउपाधिकत्वमुक्तमनुवदति – यस्मिन्निति । उपाधेः स्वरूपमुक्तं संचारयति - तन्मन इति । उपाध्युपहिते कार्यकरत्वं दर्शयति- यन्मय इति । मनसो भाव जाग्रत्स्वप्नव्यवहारसिद्धिरित्युक्त्वा तदभावे सुषुतिमवतार - यति--तदुपरमे चेति । आत्मनि मनोवशादेव दर्शनादिव्यवहारो न वारस्येनेत्यत्र बृहदारण्यकश्रुतिं प्रमाणयति - - तदुक्तमिति । द्वितीये वाक्ये सधीरित्येतदुपयुज्यते । तृतीये तु विज्ञानगयो मनोमय इति च पदद्वयमुपजते । एवं भूमिकां कृत्वा समनन्तर- वाक्यमादत्ते - तस्येति । तनुत्रायेत्यत्र तस्यां देवतायां तदवस्थानमिति तच्छब्दार्थः । १ ख. ञ. सौम्य । २ ख. ञ. सौम्य | ३ क. घ. ङ.. °ब सू । ढ. °व वा सू । ४ ख. घ. ञ. प॰बिम्मेन । त° । ५.ग. व. च. ट.ट. ड ढ णो | ६ . य रुरूपभू । ७ घ. ठ. ण. त्राय व्याचि ।