पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्द गिरिकृतीकासंवटित शांकरभाष्यसमेता- [ ६ षष्टाध्याये --- स्वमान्तं स्वप्नमध्यं स्वप्न इति दर्शनवृत्तेः स्वमस्याऽऽख्या तस्य मध्ये स्वमान्तं सुषुप्तमित्येतत् । अथवा स्वप्नान्तं स्वमसतत्त्वमित्यर्थः । तत्राप्यर्था. त्सुषुप्तमेव भवति । स्वमपीतो भवतीति वचनात् । न ह्यन्यत्र सुषुवात्स्वमपीर्ति जीवस्येच्छन्ति ब्रह्मविदः । तत्र ह्यादर्शापनयने पुरुषप्रतिविम्व आदर्शगतो यथा कमेव पुरुषमपीतो भवत्येवं मन आधुपरमे चैतन्यप्रतिविम्वरूपेण जीवेनाऽऽत्मना मनसि प्रविष्टा नामरूपव्याकरणाय परा देवता सा स्वमेवाऽऽत्मानं प्रतिपद्यते जीवरूपतां मनआख्यां हित्वा । अतः सुषुप्त एवं स्वमान्तशब्दवाच्य इत्यवग- म्यते । यत्र तु सुप्तः स्वमान्पश्यात तत्स्वानं दर्शनं सुखदुःखसंयुक्तमिति पुण्य- पुण्यकार्यम् । पुण्य।षुण्ययोर्हि सुखदुःखारम्भकत्वं प्रसिद्धम् । पुण्यापुण्ययोचा. विद्याकामोपष्टमेनैव सुखदुःखत दर्शन कार्यारम्भकत्वमुपपद्यते नान्यथेत्यविद्या- कामकर्मभिः संसारहेतुभिः संयुक्त एन स्वम इति न स्वमपीतो भवति । अनन्वागतं पुण्येनानन्वागतं पापेन तीर्णो हि तदा सर्वाञ्छोकान्हृदयस्य भवति तद्वा अस्यैतदतिच्छन्दा एपे परंम आनन्द इत्यादिश्रुतिभ्यः | सुघुस एवं स्वं देवतारूपं जीवत्वविनिर्मुक्तं दर्शयिष्यामित्याह | स्वप्नान्तं मे मम निग- दतो हे सोम्य विजानीहि विस्पष्टमवधारयेत्यर्थः । - तत्रेति द्वितीयपक्षोक्तिः । अर्थादिति । स्वमस्य हि कार्यस्य सतवं कारणं तच्च सुषुमेिव । सुषुप्ताख्यं तमोऽज्ञानं बीजं रवनप्रबोधयोरित्युभयापगमनात् + । द्वितीय- व्याख्याने सुषुप्तमेवार्थवशात्फयतीत्यर्थः । इतश्च स्वप्नान्तशब्देन साक्षादर्थाद्वा सुषुप्त मे वोक्तमित्याह – स्वमिति । नन्ववस्थान्तरेऽपि स्वमपतो भवतीतिवचनम विरुद्ध मिति चेन्नेत्याह—नहीति । तत्रापि कथं स्वापः स्यादिव्याशङ्कयाऽऽह — तत्रेति । स्वपि- तिनामनिर्बचनसामर्थ्यसिद्धमर्थं निगमयति – अत इति । ननु स्वप्नान्तशब्दो बुद्धान्त- शब्दवद्यदा स्वप्नमेवान्वाचष्टे तदाऽपि स्वमपीतो भवतीत्याविरुद्धं सर्वदा जीवस्य सद्रूप- ब्रह्मप्राप्तेरतुल्यत्वादत आह - यत्र विति । स्वमदर्शनस्य पुण्यापुण्यकार्यत्वं प्रकट यति – पुण्यापुण्ययोति । न केवलं पुण्यापुण्याभ्यामेव स्वप्मे संयुज्यते किंव.वि द्यादिभिश्चेति न तत्र स्वाप्ययः संभवतीत्याह- पुण्यापुण्ययोश्चेति । तर्हि स्वमवन्ना - स्वमशब्दस्य स्वमसुषुप्तयोः साधारणत्व. सुपुते व्यावृत्त्यर्थं दर्शनवृत्तेरिति विशेषणं सुषुप्ते रदर्शनवृत्तित्वात् । + तत्रोभयोलयात् । १ ख. घ. च. ञ. ठ. ण. °नये पु। २ ख. प. चञ. ण प एव परमान' । ठ ब । ३ ङ. रेमन | ४ ख. ङ. ञ. सौम्य |