पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५८ - - आनन्दगिरिकृत टीका संवलितशांकरभाष्यसमेता- [ ६ षष्ठाण्याये- जागरिते हीति । करणानामनेकव्यापारनिमित्ता ग्लानिर्भवतीसत्र मानमाह - श्रुते- श्चेति । अनुभवसमुच्चयार्थश्चकार: | सुपुष्यवस्थायां करणानामुपरतौ प्रमाणमाह - तथा चेति । सुषुप्तौ प्राणस्यापि वागादिवदुपसंहृतत्वमाशङ्कयाऽऽह – करणानीति । अन्यथा मृतिभ्र|न्तिः स्यादिति भावः । जीवस्यापि बहिर्व्यापारः स्पादिति चेन्नैवं करणा- भावादित्याह—तदेति । ननु सुषुप्ते श्रमापनोदमान स्वरूपावस्थानं तत्कुतो लौकिकी प्रसिद्धिरित्याशङ्कयाऽऽह– नान्यत्रेति । उक्तमर्थं लौकिकदृष्टान्तेन स्पष्टयति — दृश्यते हीति । बृहदारण्यकश्रुत्यालोचनायामपि सुपुष्व्यवस्थायामवस्थाद्वय जनितश्रमापोहार्थं ब्रह्मनी- डप्राप्तिर्गम्यत इत्याह —तद्यथेति ॥ १ ॥ स यथा शकुनिः सूत्रेण प्रवद्धों दिशं दिशं पति- त्वाऽन्यत्राऽऽयतनमलब्ध्वा बन्धनमेवोपश्रयत एव- मेव खलु सौम्म तन्मनो दिशं दिशं पतित्वाऽन्य- त्राऽऽयतनमलब्ध्वा माणमेवोपभयते भाणबन्धन हि सोम्य मन इति ॥ २ ॥ ४ तत्रायं दृष्टान्तो यथोक्तेऽर्थे स यथा शकुनिः पक्षी शकुनिघातकस्य हस्तम- तेन सूत्रेण भवद्धः पाशितो दिशं दिशं धन्धनमोक्षार्थी सन्मतिदिशं पतित्वाऽ- न्यत्र बन्धनादायतनमाश्रयं विश्रमणायालब्ध्वाऽप्राप्य बन्धनमेवोपश्रयते । एक- यथाऽयं दृष्टान्तः खलु हे सौम्य राम्मनस्तत्मकृतं पोडशकलमन्नोपचित मनो निर्धारित विष्टस्तत्स्थस्तदुपलक्षितो जीवस्तन्मन इति निर्दिश्यते मञ्चा- क्रोशनवत् । स मनआख्योपाधिजीवोऽविद्या कामकर्मोपदिष्टां दिशं दिशं सुखदु:- खादिलक्षणां जाग्रत्स्वप्नयोः पतित्वा गत्वाऽनुभूयेत्यर्थः । अन्यत्र सदाख्यात्स्वा- रमन आयतनं विश्रमणस्थानमलब्ध्वा प्राणमेव प्राणेन सर्वकार्यकरणाश्रयेणो- पलक्षिता प्राण इत्युच्यते सदाख्या परा देवता | प्राणस्य भीणं प्राणशरीरो भारूप इत्यादिश्रुतेः । अतस्तां देवतां प्राणं प्राणाख्यामेचोपश्रयते । ९ १ ग. ट. ॰पि तर्हि स्वञ्याप । २ञ. थोपा । ३ ख झ ञ सौम्य | ४ञ, ढ. 'वोपा' । ५ ख. ङ. ञ. सौम्य | ६ ञ. . . । ७ ख. ङ. ञ. ठ. सौम्य । ८ ग. घ. ङ. ट. ड. ढ. तठस्त । ९. ङ. 'क्षितः प्रा' | उ. 'क्षित इति मा १० ङ. ढ, प्राणः | ११ ञ ठ. 'बेपा' |