पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमः खण्डः ८ ] छान्दोग्योपनिषत् | ३५९ प्राणो बन्धनं यस्य मनसस्त्वत्प्राणवन्धनं हि यस्मात्सोम्य मनः प्राणोपलक्षित- देवताश्रयं मन इति तदुपलक्षितो जीव इति ॥ २ ॥ तत्रेति सुषुप्यत्रस्थोच्यते । यथोक्तोऽथों हि जीवस्य ब्रह्मण्यवस्थानं तस्मिन्निति यावत् । सशब्दो दृष्टान्तविषयः शकुनिविषयो वा । अप्राप्येति च्छेदः । यथा मञ्चाक्रोशनेन मञ्चस्थो देवदत्तो लक्ष्यते तथा तन्मन इति मनसि स्थितो जीवो लो भवतीत्याह- मञ्चक्रोशनवादति । न केवलं प्रकरणात्प्राणशब्देन परा देवता लक्ष्यतेऽन्यत्र प्रयो- गदर्शन।चेत्याह--प्राणस्येति । प्राणशब्देन परदेवतालक्षणायां फलितमाह-अत इति । प्राणमेवोपश्रयते विज्ञानात्मेत्यत्र हेतुमाह --प्राणबन्धनमिति ॥ २ ॥ अशनापिपासे मे सोम्य विजानीहीति यत्रैतत्पुरु- षोऽशिशिषति नामाऽऽप एव तदशितं नयन्ते तयथा गोनायोऽश्वनायः पुरुषनाय इत्येवं तदप आचक्ष- तेऽशनायेति तत्रै तच्छुङ्गसुत्पतित सोम्य विजानीहि नेदममूलं भविष्यतीति ॥ ३ ॥ एवं स्वपितिनाम सिद्धिद्वारेण यज्जीवस्य सत्यस्वरूपं जगतो मूलं तत्पुत्रस्य दर्शयित्वाऽऽहान्नादि कार्यकारणपरम्परयाऽपि जगतो मूलं सद्दिदर्शयिषुः । अश नापिपासे अशितुमिच्छाऽशनाँ यालोपेन | पातुमिच्छा पिपासा ते अशनापि पासे अशनापिपासयोः सतत्त्वं विजानीहत्येितत् । यत्र यस्मिन्काल एतन्नाम पुरुषो भवति । किं तदशिशिपत्यशितुमिच्छतीति । तदा तस्य पुरुषस्य किनि मित्तं नाम भवतीत्याह । यत्तत्पुरुषेणाशितमन्नं कठिनं पीता आपो नयन्ते द्रवीकृत्य रसादिभावेन विपरिणमयन्ते तदा युक्तमन्नं जीयति । अर्थ च भव- त्यस्य नामाशिशिषतीति गौणम् । जीर्णे ह्यन्नेऽशितुमिच्छति सहि जन्तुः | वृत्तमनूद्यानन्तरव!क्यमुःथापयति — एवमिति । अाशनापिप से सोम्पेत्यादीति शेषः । किमभिप्रायः सन्पिता पुत्रं प्रत्येवमाहेत्याकाङ्क्षायामाह – अन्नादीति । अन्ना- कार्याणि कारणान्यबादीनि तेषां या परम्परा तयाऽपि जगतो यत्सलक्षणं १२ १ ख. ङ.. ञ. 'स्मात्सौम्य | २ञ. वोपा | ३ ञ. सौम्य | ४ ख. ञ सौम्य । ५ ज झ. 'नीहीति ने । ६ क. ग. ङ.. ट ठ ड ढ सत्यं रव° । ७ ख. ञ. ण. ना सल्लोपे । ८ घ. ङ. च. ट. ट. ढ. 'थ भ' । ९ ख. व. ङ. च. ञ. उ. ड. ण. 'र्वो ज° । १० ख ञ. ण. “न्तुः । तत्तत्रा' । ११ ग. 'से सौम्ये' । १२ ख. छ. ञणणं त” ।