पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८ आनन्दगिरिकृतीकासवलित शकिरभाष्यसमेता-[१ प्रथमान्बाथ- आस्मानमेवाऽऽभिरसादिगुणं प्राणमुद्गीथमुपासीतेत्यर्थः ॥ ११ ॥१२॥ अङ्गिरःशब्दवबृहस्पतिशब्दोऽप्युभयत्र नेतव्य इत्याह-तथेति । प्राणस्य बृहए. तिवं साधयति--चाच इति । अगिरोबृहस्पतिशब्दवदायास्यशब्दोऽप्युभयत्र द्रष्टव्या इत्याह-तथेति । तस्योभ्यत्र वृत्ति विशदयति--यद्यस्मादिति । यस्मादास्यादयते तेनाऽऽयास्यः प्राणः स एवात्रोपासकत्वादविरपि तथेति योजना । यथोक्तानामषीणामेवोक्त- गुणकमुपासनं नान्येषां विशेषवचनादित्याशङ्कयाऽऽह--तथेति । विशेषस्य न शेषनि- बर्तकत्वं प्रदर्शनार्थत्वादित्यर्थः ॥ ११ १२ ।। तेन तरह बको दाल्भ्यो विदांचकार । सह नैमिशीयानामुद्गाता बलव स ह स्मायः कामा- नागायति ॥ १३॥ न केवलमङ्गिरःप्रभृतय उपासांचक्रिरे । तं हबको नाम दरभ्यस्यापत्या दालभ्यो विदांचकार यथादर्शितं प्राणं विज्ञातवान् । विदित्वा च स ह नैमि. शीयानां सत्रिणामुदाता बभूव । स च प्राणविज्ञानसामर्थ्यादेभ्यो नैमिश:- येभ्यः कामानागायति स्म हाऽऽगीतवान्किलेत्यर्थः ।।.१३॥ - यथोक्तोपासनस्य त्रिनु, नियमाभावे. मनक. दर्शयति-न केवलमिति । संप्रति विहितोपासनस्य दृष्टफलमादेष्टुं पातनिकां करोति--विदित्वेति ॥ १३ ॥ आगन्ता ह वै कामानां भवति य एतदेवं विद्वा- नक्षरमुद्गीथमुपास्त इत्यध्यात्मम् ॥ १४॥ इति प्रथमाध्यायस्य द्वितीयः खण्डः ॥२॥ तथाऽन्योऽप्युद्गाताऽऽगाता ह वै कामानां भवति य एवं विद्वान्यों क्तगुणं -प्राणमक्षरमुद्गीथमुपास्ते तस्यैतदृष्टं फलमुक्तम् । प्राणात्मभावस्त्व- दृष्टम् । “देवो भूत्वा देवानप्येति । इति श्रुत्यन्तरात्सिद्धमेवेत्यभिप्रायः । १ ख. छ. अ. °स्य इति श°। २ क. ख.. मिर्षीया । ३ ख. 'याणामु। ४ क. ख. अ. ..मिया । ५:ख. घ. ड. “याणां स । ६ क. ख. ग.व. ङ, मिपीये।