पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६६४ आनन्द गिरिकृ तटीकासंचलितशांकरभाष्यसमेता- [ ६ षष्टाध्याये सदाख्यं मूलमुक्त रीत्या नामद्वयप्रसिद्धिद्वारेण यथोक्तदेहाख्यशुङ्गस्यान्नादिकारणपरम्परया विशेषणं सन्मूलमन्विच्छेत्युपदेशेन श्वतवे तुं ज्ञापयित्वा व्यवस्थया शरीरमेकैकभूतारब्धमिल्या क्षेपे प्राप्ते यःस्मिन्प्रकरणे तेजःप्रभृतीनामुपयुज्यमानानां स्वस्वभावानुसारेण संघातस्योपच यकरत्वं वक्तव्यं प्राप्तं तदिह सर्वशरीरेषु सर्वभूतकायपलम्भाव्यवस्थायां प्रमाणाभावादृश्य- माने संघाते कस्य भूतस्य कियत्कार्यमित्यपेक्षायामन्नमशित मित्यादावुक्तमेव द्रष्टव्यमिति पूर्वोक्तं व्यपदिशतीति योजना । सतो मूलस्य व्यवहारसत्यत्वं वारयति - परमार्थेति । वस्तुतो नाविद्यासंबन्धस्तस्यास्तीत्याह – अभयामिति । अविद्याकार्यसंबन्धोऽपि परमार्थतोः - - - न तस्यास्तीत्याह — असंत्रासमिति । उभयसंबन्धाभावे समुःखात निखिलदुःखत्वेन पर - मानन्दत्वं तस्य सिध्यतीत्याह - निरायासमिति | पूर्वोक्तमेव व्यक्ती करोति-तत्रैवेति । किं तदन्नमशित मित्याद वुक्तं तत्राऽऽह- - अन्नादीनामिति । साप्तधातुकं लगसुङ्मांस मेदोमजास्थिशुक्राख्याः सप्त धावस्तेषां संहतिरूपमित्यर्थः । २ सोऽयं माणकरणसंघातो देहे विशीर्ण देहान्तरं जीवाधिष्ठितो येन क्रमेण पूर्वदेहात्मच्युतो गच्छति तदाहास्य हे सोम्य पुरुषस्य मयतो नियमाणस्य वाङ्मनसि संपद्यते मनस्युपसंहियते । अथ तदाऽऽहुर्ज्ञातयो न वदतीति । मनः- पूर्वको हि वारव्यापारः । “ यद्वै मनसा ध्यायति तद्दाचा वदति ” इतिश्रुतेः । वाच्युपसंहृतायां मनसि मनो मननव्यापारेण केवलेनं वर्तते । मनोऽपि यदोप- संहियते तदा मनः प्राणे संपन्नं भवति सुषुप्तकाल इव तदा पार्श्वस्था ज्ञातयो न विजानातीत्याहुः । प्राणच तदोर्ध्वोच्छ्वासी स्वात्मन्युपसंहृत बाह्यकरण: संवर्गविद्यार्थी दर्शनाद्धस्तपादादीन्विक्षिप मर्मस्थानानि निकृन्तभिवोत्सर्जनक्र- मेणोपसंहृतस्तेजसि संपद्यते । तदाऽऽहुर्ज्ञातयो न चलतीति मृतो नेति वा विचिकित्सन्तो देहमालभमाना उष्णं चोपलभमाना देह उष्णो जीवतीति यदा तदप्यौप्ण्यलिङ्ग तेज उपसंहियते । तदा तत्तेजः परस्यां देवतायां मशास्यति । तेजे बन्नकार्य भूतदेहशुङ्गद्वारा सतवं विरूपितमिदानीं मरणद्वारेणापि तनिरूपय तुमारभते - सोऽयमिति । तदाहेत्यन्त्र क्रमवद्गमनं तदित्युक्तम् । वाग्व्यापारस्य मनसि लये हेतुमाह—मनःपूर्वको ति | प्राणसंपत्तिर्मनसस्तदवीनत्वम् । मनोव्यापारनि- वृत्त्यवस्था तदैत्युच्यते | प्राणश्च तदेत्यविज्ञानावस्था कथ्यते । कथं प्राणस्य स्वाम १ ख. ङ. ञ. सौम्य । २ ख. ब. ञ. प. 'न एव । ३ग. प. उ. ढ. °न्तचन इवो ! ४ क. 'वोत्सजन्क्रमे । ख. ग. व. ट. ड. द. ण 'त्सर्जन्कमे' ।