पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

छान्दोग्योपनिषत् । Omsson न्युपसंहृतबाह्यकरणत्वं तदाह — – संवर्गविद्यायामिति । तत्र हि माणः संवृङ्क्ते वागादी- नीति दृष्टमतो युक्तं तस्य स्वात्मन्युपसंहृतकरणत्वमित्यर्थः । तेजसीति भौतिकमाध्यात्मिकं तेजो गृह्यते । जीवती स्याहुरिति संबन्धः । अष्टमः खण्डः ८ ] 6 तदैवं क्रमेणोपसंहृते स्वमूलं प्राप्ते च मनसि तत्स्थो जीवोऽपि सुषुप्तकालव- निमित्तोपसंहारादुपसंहियमाणः सन्सत्याभिसंधिपूर्वकं चेदुपसंहियते सदेव संपद्यते न पुनर्देहान्तराय सुषुप्तादिवोत्तिष्ठति । यथा लोके समये देशे वर्तमानः कथंचिदिवाभयं देशं प्राप्तस्तद्वत् | इतरस्त्वनात्मज्ञस्तस्मादेव मूलात्सुषुप्तादिवो- त्थाय मृत्वा पुनर्देहजालमाविशति यस्मान्मूलादुत्थाय देहमाविशति जीवः ||६|| सकरणस्य सप्राणस्य च भूतसर्गस्य परस्यां देवतायामुक्त क्रमेणोपसंहारेऽपि जीवस्य किमायातमित्याशङ्कयाऽऽह- तदेव मिति । तस्यां परस्यां देवतायामुक्तेन क्रमेण तेजस्युप संहृते सतीति यावत् | स्वमूलं मनसो मूलं भूतपञ्चकम् | निमित्तोपसंहाररादित्यत्र निमित्तं मनो विबक्षितम् । तसंपन्नस्य सत्याभिसंधैर्न पुनरुत्थानमित्येतद्दृष्टान्तेन स्पष्टयति—यथोत। अभयं देशं प्राप्तो न पुनः सभयं देशं गन्तुमिच्छतीति शेषः । यस्त्वनृताभिसंधो यथो- 3 किया रीत्या न तासंपन्नस्तं प्रत्याह — इतर स्त्विति ॥ ६ ॥ - स य एषोऽणिमैतदात्म्यमिद सर्व तत्सत्य स आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥७॥ इति षष्ठाध्यायस्याष्टमः खण्डः ॥ ८ ॥ ४ DIE SUPTEG स्त्र यः सदारूथ एष उक्तोऽणिमाऽणुभावो जगतो मूलमैतदात्म्यमेतत्सदात्मा यस्य सर्वस्य तदेतदात्म तस्य भाव ऐतदात्म्यम् । एतेन सदाख्येनाऽऽत्मनाऽऽ- त्मवत्सर्वमिदं जगत् | नान्योऽस्त्यस्याऽऽत्मा संसारी । नान्यदतोऽस्ति द्रष्ट् नान्यदत्तोऽस्ति श्रोतृ " इत्यादिश्रुत्यन्तरात् । येन चाऽऽत्मनाऽऽत्मवत्सर्वमिदं जगत्तदेव सदाख्यं कारणं सत्यं परमार्थसत् । अतः स एवाऽऽत्मा जगतः प्रत्यवस्वरूपं सतत्त्वं याथात्म्यम् | आत्मशब्दस्य निरुपपदस्य प्रत्यगात्मनि गवादिशब्दवन्निरूढत्वात् । अतस्तत्सत्त्वसति हे श्वेतकेतो इत्येवं प्रत्यायितः पुत्र आह भूय एवं मा भगवान्विज्ञापयतु यद्भवदुक्तं तत्संदिग्धं ममाहन्यहनि १ ख. ङ. च. ण. °ते लदा स° । २. चिदेवा । ३ छ. भीत्या | ४ ख. ङ. ञै.. सौम्येति । ५ क॰ स्त्र. ग. घ. च. ञ ट ठ . ड. ण. त्सिर्वे तदे° | ६ च. ठ. 'मासे भवसि हे °