पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७० आनन्द गिरिकृतटीका संबलितश्शांकरभाष्यसमेता- [ ६ षष्टाध्यायै एत्रमेव खलु सोम्येमाः सर्वाः प्रजा यस्मात्सति संपग्र म विदुस्तस्मात्सत आगम्य न विदुः सत आगच्छामह आगता इति वा । त इह व्याघ्र इत्यादि समानमन्यत् । दृष्टं लोके जले वीचीतरङ्ग फेनदादय उत्थिताः पुनस्तद्भावं मता विनष्टा इति । जीवास्तु तत्कारणभाव प्रत्यहं गच्छन्तोऽपि सुषुप्ते मरणम- लवयोश्च न विनश्यन्तीत्येतत् । भूय एव मा भगवान्विज्ञापयतु दृष्टान्तेन । सोम्येति होवाच पिता १ पता ॥ २ ॥ ३ ॥ इति षष्टाध्यायस्य दशमः खण्डः ॥ १० ॥ प्रश्नान्तरं व्यांचष्टे –दृष्टमिति | विनष्टा इति लोके दृष्टमिति संबन्धः । जीवास्तु प्रत्यक्षं सुषुप्यवस्थायां मरणप्रलययोश्व कारणभावं गच्छन्तोऽपि न विनश्यन्तीति यदेतत्त- दिति योजनां । जीवविनाशं शङ्कमानस्य प्रतिबोधनार्थमुत्तरं वाक्यमुस्थापयति तथोते ॥ २ ॥ ३ ॥ o इति षष्ठ।थ्यायस्य दशमः खण्डः ॥ १० ॥ ( अथ षष्ठाध्यायस्यैव दशः खण्डः । ) अस्प सोम्य महतो वृक्षस्य यो मूलेऽपाहन्याज्जी- वरस्रवेद्यो मध्येऽध्याहन्याज्जीवन्त्रवेद्योऽग्रेऽभ्य़ाहन्यां ज्जीवन्स्रवेत्स एष जीवेनाऽऽत्मनाउनुप्रभूतः पेपीय- मानो मोदमानस्तिष्ठति ॥ १ ॥ शृणु दृष्टान्तमस्य हे सौम्य महतोऽनेक शाख दियुक्तस्य वृक्षस्यास्येत्यग्रतः स्थितं वृक्षं दर्शयन्नाह । यदि यः कश्चिदस्य मूलेऽभ्याहन्यात्परश्वादिना सकृद्- घातमात्रेण न शुष्यतीति जीवन्नेव भवति तदा तस्य रसः खरेत् । तथा यो मीभ्याइन्याज्जीवन्सवेथा योऽग्रेऽभ्याइन्याज्जीवन्स्रवेत्स एष वृक्ष इदानीं जीवेनाऽऽत्मनाऽनुमभूतोऽनुव्याप्तः पेपीयमानोऽत्यर्थं पिबन्दकं मोमांच रसान्मू- लगृहन्मोदमानो हर्ष प्राप्नुवंस्तिष्ठति ।। १ ।। जीवस्य नाशाभावं वक्तुमादौ दृशन्तमाह - शिित ॥ १ ॥ - १ ख. डे.. ञ. सौम्माः । २ ख छ ञ. सौम्येति । ३ ख. ञ सौम्य । ४ ख. ङ. ञ् । ५ वं. ङ. च. ठ. व्यति । ६ ग. ब. च. ठ. ह. इ. 'लैर्मोइ' । सौम्य