पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्दशः खण्डः १४ ] छान्दोग्योपनिषद् ३७७ स य इत्यादि समानम् | पद्येवं लवणाणिमवदिन्द्रियैरनुपलभ्यमानमपि जग न्मूलं सदुपायान्तरेणोपलब्धुं शक्यते यदुपलम्भात्कृतार्थ: स्यामनुपलैम्भाच्चाक- तार्थः स्यामहं तँस्यैबोपलब्धौ क उपाय इत्येतद्भूय एव मा भगवान्विज्ञापयतु दृष्टान्तेन तथा सौम्येति होवाच ॥ ३ ॥ इति पष्टाध्यायस्य त्रयोदशः खण्ड| || १३ ॥ उपायान्तरजिज्ञासया पृच्छति – यद्येवमति । तर्हि तदैत्यध्याहृतस्य तस्येत्यादिनां संबन्ध: । सतो मूलस्योपलम्भेऽनुपलम्भे वाकिं स्यादिल्याशङ्कयाऽऽह – यदुपलम्भा दिति । चुभुत्सितमुपायमुपदर्शयितुंमुत्तरग्रन्थमुपादत्ते – तथेति ॥ ३ ॥ इति षष्टाध्यायस्य त्रयोदशः खण्डः ॥ १३ ॥ ( अथ षष्ठाध्यायस्य चतुर्दशः खण्डः । ) यथा सोम्य पुरुषं गन्धारेभ्योऽभिनद्धाक्षमानीय तं ततोऽतिने विसृजेत्स यथा तत्र मांडवो- दङ्बाघराचा प्रत्यङ्वा प्रध्यायीताभिनद्धाक्ष आनीतोऽभिनन्छः क्षो विसृष्टः ॥ १ ॥ यथा लोके हे सौम्य पुरुषं यं कंचिद्वन्धारेभ्यो जनपदेभ्योऽभिनद्धाक्षं बद्ध. चक्षुषमानीय द्रव्यहर्ता तस्करस्तममिनद्धाक्षमेव बद्धहस्तमरण्ये ततोऽप्यतिजनेऽ• तिगतजनेऽत्यन्त बिगतजने देशे विसृजेत्स तत्र दिग्भ्रमोपेतो यथा माया मागश्चनः प्राङ्मुखो वेत्यर्थः । तथोदङ्वाऽधरावा प्रत्यङ्वा प्रध्मायीत शब्दं कुर्याद्वि क्रोशेत् । अभिनद्धाक्षोऽहं गन्धारेभ्यस्तस्करेणाऽऽनी तोऽभिनद्धाक्ष एव विसृष्ट इति ॥ १ ॥ यथाऽयमुपायः शक्यो ज्ञातुं तथा लोके मदृश्यते दृष्टान्त इत्याह – यथेति । तमेव दृष्टान्तं व्याचष्टे—हे सौम्येति । यथा दिग्भ्रमोपतो किंचिद्दिगभिमुखो विक्रोशतिं तथा स तत्र विजने देशे शब्द कुर्यादिति संबन्धः । प्राङित्यस्यार्थम हृ - - मागञ्चन इति । तस्यैव विवक्षितमर्थं कथयति — माङ्मुख इति । वक्ष्यमाणमका रैकिल्पार्थो वाशब्दः ॥ १ ॥ १ ख. व. च. ञ. उ. ड. ढ. 'लम्भे चाकू' । २ ङ. दुप | क. ठ. तस्योप। ३ ख सौम्येति । । ४ ख. ञ. सौम्प । ५ ञ वा मध्मा | ६ क ख. ग. पं. ङ. ञ. ञ. ठ. त यहूवा | प्रथमा । ७ ख ङ. ञ. सौम्य | ८ञ सम्पति । ९ ख. छ. ञ. ण. 1 ४८ ञ.