पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७८ आनन्द गिरिकृत टीकासंवलितशांकरभाष्यसमेता- [६ षष्टाण्याये- तस्प यथामिनहनं प्रमुच्य प्रब्रूयादेतां दिश मन्धारा एतां दिशं व्रजति स ग्रामग्राम पृच्छन्पण्डितो मेधावी गन्धारानेवो पसंपये- तैवमेवेहाऽऽचार्यवान्पुरुषो वेद तस्य तावदेव चिरं यावत्र विमोक्ष्मेऽथ संपत्स्य इति ॥ २ ॥ एवं वितस्तस्य यथामिनहनं यथावन्धनं प्रमुच्य मुक्त्वा कारुणिकः कश्चिदेतां दिशसुत्तरतो गन्धारा एतां दिशं ब्रजेति यात्स एवं कारुणिकेन बन्धनान्मोक्षितो ग्रामाद्वामान्तरं पृच्छन्पण्डित उपदेशवान्मेधावी परोपदिष्टग्राम- प्रवेशमार्गावधारण समर्थः सन्गन्धारानेवोपसंपद्येत नेतरी मूढमतिर्देशान्तरदर्शन- तृड्वा | यथाऽयं दृष्टान्तो वर्णितः स्वविषयेभ्यो गन्धारेभ्यः पुरुपस्तस्करैरभि- नद्धाक्षोऽविचेको दिङ्मूढोऽशनायापिपासादिमान्व्याघ्रतस्कराय ने कभयानर्थव्रात • युत्तमरण्यं प्रवेशितो दुःखात विक्रोशन्वन्धनेभ्यो मुमुक्षुस्तिष्ठति स कथंचदेव कारुणिकेन केनचिन्मोक्षितः स्वदेशान्गन्धारानेवाऽऽपन्नो निर्वृतः सुख्यभूत् । एवमेव सतो जगदात्मस्वरूपात्तेजोवन्नादिमयं देहारण्यं वातपित्तकफ रुधिर मेदो मांसास्थिमज्ज।शुक्रक्कृमिमूत्रपुरीपत्र च्छीतोष्णाद्य ने कद्वंद्वदुः खवचेदं 4 मोहॅपटाभिन - द्धाक्षो मार्यापुत्रमित्रपशुवन्ध्वादिदृष्टादृष्टाने कविषयतृ णापाशितः पुण्यापुण्यादि- तस्करैः प्रवेशितोऽहममुष्य पुत्रो मते बान्धवाः सुख्यहं दुःखी मूढः पण्डितो धार्मिको बन्धुम जातो मृतो जीर्ण: पापी पुत्रो मे मृतो धनं मे नष्टं हा हतोऽस्मि कथं जीविष्यामि का मे गतिः किं मे त्राणमित्येवम ने कशत सहस्रानर्थ जालवान्वि क्रोशन्कथंचिदेव पुग्यातिशयात्परमकारुणिकं कंचित्सह्मात्मविदं विमुक्तवन्धनं ब्रह्मष्ठं यदाऽऽसादयति तेन च ब्रह्मविदा कारुण्यादर्शित संसारविषय दोपदर्श- नमार्गो विरक्तः संसारविषयेभ्यो नासि त्वं संसार्यमुष्य पुत्रत्वादिधर्मवान्कि तहि सयतत्त्वमसीत्यविद्यमोहपटामिनहनाम्मोक्षितो गन्धारपुरुषवच स्वं सदा- कानमुपसंप सुखी निर्वृतः स्यादित्येत मेवार्थमाहाऽऽचार्यवान्पुरुषो वेदेति तस्यास्यैवमाचार्यबतो मुक्त विद्यमनस्य तावदेव तावानेव कालचिरं क्षेपः १ क. ख. ग. व. च. ञ ट ठ ड ढ. 'चिदिव | २ क ख ग घ ङ ञ. ट. ड. °त्मनः स° । ३ ख. ञ. ण. हमदारिद्याप | ४ क. ख. ञ. ढ ण त्रय' । ५ क. ग. च. ङ.. ट. ठ. ढ, ढ. °चिव | ६. शयशाल : ७ ख. घ. जण. ‘द्याविमो” । "o