पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्दगिरिकृतीका संवलितशांकरभाष्यसमेता- [ ६ पाध्याये- रान्तरमारब्धव्यं ततश्च कर्माणि ततः शरीरान्तरमिति ज्ञानानर्थक्यं कर्मण फलवत्वात् । अथ ज्ञानवतः क्षीयन्ते कर्माणि तदा ज्ञानप्राप्तिसमकालमेव ज्ञानस्य सत्संपत्तिहेतुत्वान्मोक्षः स्यादिति शरीरपातः स्यात् । तथाचाऽऽचार्याभाव इत्याचार्यवान्पुरुषो वैदेत्यनुपपत्तिर्ज्ञानान्मोक्षाभाव | देशान्तरमाप्युपा यज्ञानवदनैकान्तिक फलत्वं वा ज्ञानस्य । न । कर्मणां प्रवृत्तामवृत्तफलैवत्व विशे पोपपत्तेः । यदुक्तमप्रवृत्तफलनां कर्मणां ध्रुवफाह्मविदः शरीरै पतिते शरीरान्तरमा रत्र्धव्यममवृत्त कर्मफलोपभोगार्थमित्येतदसत् । विदुषस्तस्य तावदेव चिरमिति श्रुतेः भामाण्यात् । - अथ संपत्स्य इति विदेहमुक्तिमुक्त (माक्षिपति -- नन्विति । अप्रवृत्तफलानीति च्छेदः । उत्पन्ने चेति चकारोऽप्यर्थः । विमतानि कर्माणि ब्रह्मज्ञानेन न क्षीयन्ते कर्मवात्प्रवृत्तफ कर्मत्र दिसर्थः । क्षयन्ते चास्य कर्माणि ज्ञानाग्निः सर्वकर्माणीत्यादिश्रुतिस्मृतिविरोधा क.लास्ययापदिष्ठतेति शङ्कते--अथेति । अतिप्रसङ्गान् श्रुतिस्मृत्योर्यथा श्रुतार्थतेति परि- हरति——तदेति । ज्ञानस्याऽऽनर्थक्यमुक्त्वा पक्षान्तरमाह - देशान्तरेति । यथा ग्राम- अप्युपायोऽश्वो रथो वेति ज्ञाने सत्यसत्यन्तराये कस्यचिदेव ग्रामप्राप्तिर्भवति न त्वन्तराय वतस्तज्ज्ञानेऽपि तत्प्राप्तिर्यथा तथा समुत्पन्नज्ञानस्यापि कस्यचिदेव भोगेन क्षीणकर्माशयस्य मोक्षो न ज्ञानमात्रादित्यनियतफलत्वमित्यर्थः । कर्म हेतोरप्रयोजकत्वं वदनुत्तरमाह - - न कर्मणामिति | संग्रहवाक्यमेव प्रपञ्चयन्नादौ नवयं स्फुदयति -- यदुक्त मिति । तत्र हेतु- साह --विदुष इति । प्रामाण्या देहान्तरारम्भे तद्विरोधप्रसङ्गादिति शेषः । ननु " पुण्यो वै पुण्येन कर्मणा भवति" इत्यादिश्रुतेरपि प्रामाण्यमेव | सत्य मेवम् । तथाऽपि प्रवृत्तफलानाममत्तफलानां च कर्मणां विशेषोऽस्ति । कथम् | यानि प्रवृत्तफलानि कर्माणि यैर्विद्वच्छरीरमारब्धं तेषामुपभोगेनैव क्षयः । यथाऽऽ. रब्धवेगस्य लक्ष्यमुक्तेष्वदेवेंगक्षयादेव स्थितिर्न तु लक्ष्यवेधसमकालमेव प्रयोजनं नास्तीति तद्वत् । अन्यानि त्वत्तफलानी मारज्ञानोत्पतेरू च कृतानि वा क्रियमाणानि वास्तीतजन्मान्तरकृतानि वाऽप्रवृत्तफलानि ज्ञानेन दह्यन्ते प्रायश्चित्ते- नेव | "ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा " इति स्मृतेश्च । “क्षीयन्ते १. क. म. ट. 'त् | अप्रवृत्तफलानि कर्माणि न ब्रह्मज्ञानेन श्रीयन्ते कमंत्वात्प्रवृत्त फल कर्म बदित्युक्तम् । तत्र ज्ञानाशिः सर्वक मणी तिरमृतिविरोधः । अथ | २ ख. घ. ञ ट ते चास्त्र छ? । ३ घ. ह्. च. ठ. ड. वर्ष | ४ व. छ. च. ठ. द. ण. 'ललादुत्र ।