पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८४ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [ ६ षष्टाध्यायै मा भगवान्विज्ञापयत्विति तथा सौम्येति होवाच ॥ ३ ॥ इति षष्टाध्यायस्य पञ्चदशः खण्डः ॥ १५ ॥ विमतः सत्संपन्नः पुनरावृत्तिमर्हति सत्संपन्नत्वान्मरणकाले सहसंपन्नवद्विमतो वा विशे- षविज्ञानाभावो नाऽऽत्यन्तिको विदुषो विशेषविज्ञानाभावत्यान्मरणकालीन विशेष विज्ञानाभा चबदित्यनुमानाद्विद्वदविदुषोरविशेषं मग्वानः शङ्कते – यदीति । तत्रानृताभिसंघात्रं तादृ गभिसंधिमचिष्ठत्वं वोपाधिरित्यनुमानद्वयं दूषयितुमुत्तरं ग्रन्थमुत्थापयति तथेति ॥ ३ ॥ इति षष्ठाध्यायस्य पञ्चदशः खण्डः ॥ १५ ॥ ( अय षष्टाध्यायस्य पोडशः खण्डः । ) पुरुष५ सोम्योत हस्तगृहीतमानयन्त्रपदापरस्ते- यमकार्षीतरशुमस्मै तपतेति स यदि तस्य कर्ता भवति तत एव नृतमात्मानं कुरुते सोऽनुतनिघोड- नृतेनाऽऽत्मानमन्तर्भाव परशुं तमं प्रतिगृह्णाति स दह्यतेऽथ हन्यते ॥ १ ॥ 3 शृणु यथा सौम्य पुरुषं चौर्यकर्मणि संदिद्यमानं निग्रहाय परीक्षणाय बोतापि हस्तगृहीतं वद्धहस्तमानयन्ति राजपुरुषाः । किं कृतवानयमिति पृष्टाश्रऽऽहुरपहार्पोद्धुनमस्यायम् । ते चाऽऽहुः किमपहरणमात्रेण बन्धनमर्हति । अन्यथा दत्तेऽपि धने बन्धनप्रसङ्गादित्युक्ताः पुनराहुः स्तेयमकार्षीचौर्येण धन- मपहार्षीदिति । तेष्वेवं वदत्स्त्रितरोऽपहुते नाहं तत्कर्तेति । ते चाऽऽहुः संदिह्यमा॑नं स्तेयमकास्त्वमस्य धनस्येति । तस्मिथापनुवान आहुः परशुमस्मै तपतेति शोधयत्वात्मानमिति । स यादे तस्य स्तैन्यस्य कर्ता भवति वहिथापनुते स एवंभूतस्तत एवानृतमन्यथाभूतं सन्तमन्यथाऽऽत्मानं कुरुते स “तथाऽनृताभिसंधोऽनृतेनाऽऽत्मानमन्तर्धाय व्यवहितं कृत्वा परशुं वक्षं

  • बहुले छन्दस्यमाड्योगेऽपीत्यडभ वः ।

१ ख. ङ. ञ सम्बत । २ ख. ङ. सौम्योत | ३ ख. ब. ङ. च. सौम्य | ४ ख. ञ० ड. उ. प. ने ग्रहणसंभवादि । ५ क. ख. ग. व. च. ञ. ट. ण, मानः स्ते |