पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षोडशः खण्डः १६ ] छान्दोग्योपनिषत् । मोहारप्रतिगृह्णाति स दह्यतेऽथ हन्यते राजपुरुषः स्वकेनानृताभिसंधि- दोषेण ।। १ ।। परीक्षणाय परीक्षाद्वारेण रक्षणार्थमिति यावत् । पररवग्रहणमात्रेण बन्धने प्रतिग्रहीतु रपि बन्धप्रसङ्गान्न तन्मात्रं चन्धनकारणमित्याह – अन्यथेति । तल एत्रानृताभिसंधत्वा- देवेत्यर्थः ॥ १ ॥ अथ यदि तस्याकर्ता भवति तत एव सत्यमात्मानं कुरुते सत्याधिः सत्येनाऽऽत्मानमन्तर्धाय परशुं ततं प्रतिगृह्णाति स न दह्यतेऽथ मुच्यते ॥ २ ॥ अथ यदि तस्य कर्मणोऽकर्ता भवति तत एव सत्यमात्मानं कुरुते सं सत्येन तथा स्तैन्याकर्तृत याऽऽत्मानमन्तष परशुं ततं प्रतिगृह्णाति स सत्याभिसंधः सन्न दह्यते सत्यव्यवधानादथ मुच्यते च सृषाभियोक्तृभ्यः | तप्तपरशुहस्ततल- संयोगस्य तुल्यत्वेऽपि स्तेयकत्र करनृताभिसंधो दह्यते न तु सत्याभिसंधः॥२॥ तत एवेति । स्तैन्यस्य कर्मेोऽकर्तृ देवेत्यर्थः । ते विवक्षितमंशमनुबदति - तप्तेति ॥ २ ॥ स यथा तत्र नादाहह्येतदात्म्यमिद सर्व तत्सत्य स आत्मा तत्त्वमसि श्वेतकेतो इति तद्धास्य विज ज्ञाविति विजज्ञाविति ॥ ३ ॥ इति षष्ठाध्यायस्य षोडशः खण्डः ॥ १६ ॥ ❤ इति छान्दोग्योपनिषदि षष्ठोऽध्यायः समाप्तः ॥ ६ ॥ स यथा सत्याभिसंधस्तप्त परशुग्रहण कर्माणि सत्यव्यवहितहस्वतलत्व (भा- दाह्येत न दह्येतेत्येतदेवं सद्ब्रह्म सत्याभिसंधीतरयोः शरीरपातकाले च तुल्यायां सत्संपत्तौ विद्वन्सित्संपद्य न पुनर्व्या प्रदेवादिदेहग्रहणायाऽऽवर्तते । अविद्वांस्तु विकारानृताभिसंघः पुनर्व्याघ्रादिभावं देवतादिभाव वा यथाकर्म यथाश्रुतं प्रतिपयते । यदात्माभिसंध्यनभिसंधिकृते मोक्षबन्धने यच्च मूलं जगतो यदा- १ ख. घ. ङ.. च. उ. ण. 'ते च रा' | २ क. ग. घ ङ च ट ड ढ ण. स त । ३ ग. त्शन दु”ि । ४ ठ. त्यात्माभि । क. संध्येत । ६ ख.. चञ. ढ. ड, णं॰